This page has not been fully proofread.

सप्तदशः पाठः-नगरम्
 
१) प्रश्ना:- १. ग्रामापेक्षया नगरेषु कीदृशाः सौकर्यातिशया:?
२. नगरेषु कीडशानि गृहाणि विद्यन्ते ? ३. चित्रे किमवलो-
क्यते ? ४. क्रीडशानि सौकर्याणि ग्रामेषु दुर्लभानि ?
२) प्रयोगं विपरिणमयत-
१) अद्यत्वे जनाः नगराण्यधिवस्तुमिच्छन्ति ।
२) चित्रेऽस्मिन् नगरस्यैका रथ्या दृश्यते ।
३) रथ्यायाः पाश्र्वं केचिद्गृहां अवलोक्यन्ते ॥
३) वसति, अधिवसति- अनयोः प्रयोगे विशेषं दर्शयत ।
 
४) कृत्प्रत्ययान्ताः-
लिपू to overspread – (लिम्पति) = लिप्तः, लिप्तवान्,
लिम्पन्, लिप्यमानः, लिप्त्वा, (विलिप्य) लेप्तुम्,
लेप्तव्यम्, लेपनीयम् ।
 
वसन्,
 
वसू to dwell — (वसति) = उषितः, उषितवान्,
उष्यमानः, उषित्वा, (अध्युष्य) वस्तुम्, वस्तव्यम्,
 
वसनीयम् ॥
५) अतिशायनार्थकानि विशेषरूपाणि-
ज्यायान्
 
वर्षीयान्
 
यवीयान्
 
कनीयान्
 
अल्पीयान्
 
कनीयान्
 
वृद्धः
 
युवा
 
अल्पः
 
19
 
६) विंशतिः त्रिंशत्
अशीतिः, नवतिः,
 
{
 
55
 
>
 
चत्वारिंशत् पञ्चाशत्
शतम् - एतैः वाक्यानि रचयत ॥
 
ज्येष्ठः
 
वर्षिष्ठः
 
यविष्ठः
 
कनिष्ठः
 
अल्पिष्ठः
कनिष्ठः
 
षष्टिः, सप्ततिः,.