This page has not been fully proofread.

54
 
संस्कृतद्वितीयादर्श
 
वाणिज्यस्य च सम्पत्तावस्ति सौकर्यातिशयः । प्रधानभृताः
जीविकार्जनोपायाः सर्वे नगरेष्वेव सुलभाः । अतोऽद्यत्वे जनाः
प्रायेण ग्रामान् परित्यज्य नगराण्यधिवसितुमिच्छन्ति ॥
 
नगराणि नानाविधैः सुधालिप्तैर्भवनैरुपशोभन्ते । पञ्च-
षाभिर्भूमिकाभिरुपनिबद्धान्युन्नतानि भवनानि मुम्बा, दिल्ली
वाराणसी, कालिघट्ट, मद्रपुरी प्रभृतिषु प्रधाननगरेषूपलभ्यन्ते ।
अमेरिकाखण्डे केषुचिन्नगरेषु विंशत्या त्रिंशता वा भूमिका-
भिरलंकृतान्यभ्रंलिहानि रम्माणि हर्म्याणि समुल्लसन्ति । भारत-
वर्षीयेषु नगरेष्वेतादृशानि वेश्मानि दुर्लभान्येव । तत्रापि
ग्रामेषु प्रायेण कुटीरकल्पान्यल्पीयांस्येव गृहाणि नियन्ते ॥
 
चित्रमवलोक्यताम् – नगरस्यैका रथ्या तत्र दृश्यते ।
स्थ्यायाः पार्श्वे केचिद्गृहाः समलोक्यन्ते । यद्यपि ते नातीवो -
नतास्तथापि सुधाधवलाः पवनप्रवेशक्षमैर्वातायनैरुपेताः शुचयः
सुन्दराय वर्तन्ते । एतादृशेषु गृहेषु वसन्तो जनाः पुरवास-
सुलभैरामयैर्न परिभूयेरन् । रथ्याया परिसरे केचिद्दीपस्थाणवो
दृश्यन्ते, येषु निशामुखे दीपाः प्रज्वाल्यन्ते । तेन तत्र जनानां
रात्रौ सञ्चारः सुकरो भवति । अद्यत्वे नगराणिप्रायेण
विद्युत्प्रदीपैरुद्योतन्ते ॥
 
नगरेषु गतागतार्थ जनैर्विविधानि वाहनान्युपयुज्यन्ते ।
वृषभशकटमवशकटं च सर्वसाधारणं वाहनम् । धनिनस्तु
भूयस्तया पाश्चात्यदेशीयानि यानान्युपयुञ्जते । ग्रामेषु
वसतां जनानामीदृशानि सौकर्याणि दुर्लभानि ॥