This page has not been fully proofread.

पञ्चदशः पाठः-- महात्मा दधीचः
 
३) निर्दिष्टेलकारैः वाक्यानि पूरयत
१. ब्रह्मा परिम्लानमुखश्रियो देवान् अनु + युज... (लङ्) ।
२. शक्रपुरोगमा देवा दधीचमृषिं गत्वा तस्यास्थीनि ग्रह-
49
 
३) सं+आ+श्वस् (लोट् ) भवन्तः, युष्माकै पीडा नश् .
(ऌट् ) ॥
४) उपस्योगादर्थभेदः-
आप - आप्नोति, अवाप्नोति, समाप्नोति, प्राप्नोति, व्याप्नोति ।
श्वसू – श्वसिति । आश्वसिति, निःश्वसिति, विश्वसिति ।
सृ – सरति । अनुसरति, अपसरति, उपसरति, निःसरति.
परिसरति, प्रसरति ॥
 
५) कृत्प्रत्ययान्ताः-
3
 
श्रि (to approach) - (श्रयति, श्रयते) =श्रितः श्रितवान्,
श्रयन्, श्रयमाणः, श्रियमाणः, श्रित्वा (आश्रित्य )
अयितुम् श्रयितव्यम्, श्रयणीयम् ।
ऋ (to move) - (सरति) - सृतः, सृतवान्, सरन्, अनुलिय-
माणः, सृत्वा, (अनुसृत्य) सर्तुम्, सतं यम्, सरणीयम् ।
स्तु (to praise ) – (स्तौति, स्तवीति) - स्तुतः, स्तुतवान्,
स्तुवन् स्तूयमानः, स्तुत्वा, (संस्तुत्य), स्तोतुम्,
स्तोतव्यम्, स्तवनीयम् ।
 
9
 
नम् (to salute) – नमति = नतः, नतवान्, नमन्, नम्य-
मानः, नत्वा, (प्रणम्य) नन्तुम्, नन्तव्यम्, नम्यम् ॥
 
६) पर्यायाः-
असुरः १० - असुरा दैत्य दैतेय दनुजेन्द्रारि दानवाः ।
 
शुक्रशिष्याः दितिसुताः पूर्वदेवाः सुरद्विषः ॥
 
8