This page has not been fully proofread.

46
 

 
संस्कृतद्वितीयादश
३) निर्दिष्टानां धातूनां लटो रूपैः वाक्यानि पूरयत-
१) यस्मान्मद्वचनमनुष्ठितं तस्माच्छ्रेयः (अवाप् )
२) सर्वे वेदाः सर्वाणि च शास्त्राणि ते (प्रति + भा).
३) अन्यस्तु प्रथमेन यद्याचितं ततो द्विगुणं (लभ्) 1
४) भो, सखे, अहं कर्णमधुरं ते गानं (ध्रु)...।
४) अतिशायनार्थकानि विशेषरूपाणि-
तनीयान्
स्थवीयान्
 
कशीयान्
 
लघीयान्
 
गरीग्रान्
 
हसीयान्
 
द्राधीयान्
 
तनुः
स्थूल:
 
कृशः
 
लघुः
 
गुरुः
 
६)
७)
 
ह्रस्वः
 
दीर्घः
 
५) कृत्प्रत्ययान्ताः-
-
 
तनिष्ठः
स्थविष्ठः ।
 
ऋशिष्ठः ।
 
लधिष्ठः ।
 
गरिष्ठः ।
 
हसिष्ठः ।
 
द्राघिष्ठः ।
 
बहू to carry – (वहति) ऊढः, ऊढवान्, वहन्, उह्यमानः,
ऊवा, (समुह्य) वोदुम्, वोढव्यम्, वहनीयम् ।
रुह् to grow — (रोहति) । रूढः, रूढवान्, रोहन्,
रूवा, रोढुम्, रोढव्यम्, रोहणीयम् ॥
 
एकपदीकुरुत-अत्यन्तं प्रांशुः, अतीव गुरुः, अतीव द्रुतम् ॥
पर्यायाः-
उष्ट्रः ४- - उष्ट्रे कमेलक मय, महाङ्गाःः–
'करभः' शिशुः उष्ट्राणां वृन्दम् ' = औट्रकम् ॥
 
उष्ट्र m camel
 
मरुभूमि f desert
 
काय m body
 
कुश & lean
 
आयत a long
 
गहु m hump
ig: a high, tall
 
करभ m young camel
कलभ m young elephant
आरभीय Arab
 
"
 
निम्ब % margo-tree
 
! कण्टकवृक्ष % Thorny tree