This page has not been fully proofread.

संस्कृत द्वितीयादर्श
 
42
 
१) प्रश्ना:- १. पक्ष्यन्तराणां हंसादीनां च को भेदः ? हंसानां
गतिः कीदृशी ? ३. तामधिकृत्य का कथा श्रूयते ?
४. हंसभेदाः के ? ५. कान तेषां लक्षणानि ?
६. कवि-
भिरुक्ता हंसाः कीदृशाः ? ७. हंसानामाहारः कः ?
 
२) प्रयोगान्तरतया विपरिणमयत -
 
१) हंसा: प्राधान्येन पद्मिनीषु वसन्ति ।
२) कवयो हंसान नीरक्षीरविभागे शक्तानाडुः ॥
 
३) निर्दिष्टेलकारैः वाक्यानि पूरयत-
१) शुकोऽपि जनैः शिक्षितो राम रामेति ब्रू... लङ् ।
२) रावणेन पृष्टो हनूमान् रामस्य दूतोऽहमिति आ+चक्ष्-
३) मवचनात् त्वं पितरमेवं ब्रू लोट् ।
 
४) उपसर्गयोगादर्थभेदः-
चर् चरति । अनुचरति, आचरति, उच्चरति, उपवरति,
परिचरति, प्रचरति, सञ्चरति ।
 
लभ् – लभते । आलभते, उपलभते, उपालभते, विमल नते।
 
५) कृत्प्रत्ययान्ताः-
चक्षु to tell – (चष्टे) । ख्यातः, ख्यातवान्, चक्षाणः,
ख्यात्वा, (आख्याय), ख्यातुम्,
 
ख्यायमानः,
 
ख्यातव्यः ख्येयः ।