This page has not been fully proofread.

संस्कृतद्वितीयादश
 
38
 
२) प्रयोग विपरिणमयत -
 
-
 
१) कानिचित् फलानि भक्ष्यमाणानि ज्वरमुत्पादयन्ति ।
२) तस्याः पत्राणि भोजनामत्रत्वेनोपयुज्यते जनैः ।
३) कदल्यः काण्डस्यान्तः काण्डसार उपलभ्यते ।
४) यादृशं बीजमुप्यते तादृशं फलमवाप्यते ॥
 
३) अतिशायनार्थकैः पदैः वाक्यानि पूरयत-
१) जम्बुकः काकात् .. (पटु) ।
२) भूमौ स्थलभागात् जलभागः
 
(बहु) ।
 
३) भगवान् क्षणोरणीयान् महतो (महत्) ।
 
४) सूर्यापेक्षया चन्द्रो भूमेः... (अन्तिक) ।
५) चन्द्रापेक्षया सूर्यः... (दूर ) ।
 
..
 
...
 
४) उपसर्गविशेषाः – अन्तर्, आविम्, तिरस्, प्रादुस् ।
 
-
 
भू - भवति । अन्तर्भवति, आविर्भवति, तिरोभवति,
प्रादुर्भवति ।
 
अस – अस्ति । आविरस्ति, प्रादुरस्ति
 
कृ करोति, कुरुते आविष्करोति । आविष्कुरुते,
तिरस्करोति, तिरस्कुरुते ।
 
1
 
धा
 
दधाति, धत्ते । तिरोधाति, तिरोधत्ते, अन्तर्दधाति,
अन्तर्धन्ते ॥