This page has not been fully proofread.

संस्कृतद्वितीयादश
 
३) त्याप्रन्ययान्तैः पः वाक्यानि पूर्यत -
 
१) रामः पुरा पितुर्वचनाद्राज्यं त्यज्... वनं गतवान् ।
२) पचवां वसतस्तस्य सहचरीं रावणो हृ...लङ्कां गतः ।
३) रामो वानरैः सह सागरं तृ...लङ्कां प्रविष्टवान् ।
४) तत्र रणे रावणं हन्- राज्यं च विभीषणाय दा-
सीतामायायोध्यां प्रतियातवान् ।
 
-
 
४) पर्यायाः-
बुद्धिः १४ – बुद्धिर्मनीय धिषण धी: प्रज्ञा शेमुषी मतिः :
प्रेक्षोपलब्धिश्चित् संवित् प्रतिपातचेतनाः
 
वशिन् m one who has
 
subdued his passions
 
वाग्मिन m an eloquent
 
man
 
35
 
निवर्हण & destroyer
कम्युग्रीव o having the
neck like conch
shell
 
वेद m the scriptures of
the Hindus, viz. ऋग्वेद,
यजुर्वेद, सामवेद & अथर्ववेद
वेदाङ्ग % name of certain
classes of works auxi-
liary to the Vedas
 
They are six in number-
शीक्षा व्याकरण छन्दो
निरुक्तं ज्योतिष तथा
 
कल्पश्चेति षडङ्गानि
 
वेदस्या हुर्मनीषिणः ॥
प्रतिभानवान् a real witted:
सिन्धु / a river
सोम m moon
 
कालाग्नि destructive fire
also श्रीरुद्रमूर्ति
धनदः m epithet of कुबेर
प्रकृति f the subjects
 
(of a King )
in to entrust
 
with.