This page has not been fully proofread.

34
 
एकादशः पाठः- श्रीरामगुणानुवर्णनम्
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥ १८
विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥ १६
 
धनदेव गुणस्त्यागे सत्ये धर्म इवांपरः ।
तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ॥
ज्येष्ठ श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् ।
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥
यौवराज्येन संयोक्तुम् ऐच्छत् प्रीत्या महीपतिः ॥
( श्रीमद्वाल्मीकि रामायणे बालकाण्डे प्रथमसर्गात्
उद्घृताः ८–२० श्लोकाः )
 
.
 
१) प्रश्नाः – १. श्रीरामस्य गुणान् स्व स्व वाक्यैः वर्णयत ।
२) दशरथ: केन कारणेन रामं यौवराज्येन योक्तुमैच्छत् १
२) निर्दिष्टानां घातूनां 'लङ्' रूपैः वाक्यानि पूरयत-
१) श्रीरामः इक्ष्वाकुवंशेदशरथस्य सुतत्वेन – ( जन्) ।
२) स नीत्या प्रीत्या च प्रजा:- (पाल्) ।
 
३) श्रीरामः स्मृतिमान् प्रतिभानवांश्च – (अस्) 13
 
१२
 
१३
१४