This page has not been fully proofread.

32
 
६) कृत्प्रत्ययान्ताः
 
प्री to be
 
संस्कृतद्वितीयादर्श
 
-
 

 
-
 
pleased – प्रीयते = प्रीतः, प्रीतवान्,
प्रीत्वा (संप्रीय), प्रेतुम्, प्रेतव्यम् ।
तुष् to be pleased – तुष्यति = तुटः,
 
प्रीयमाणः,
 
तुष्टवान्,
 
तुध्यन्, तुष्टा, (सन्तुष्य) तोष्टुम्, तोषणीयम्,
तोष्यम् ॥
 
७) अतिशायनार्थका: (Degrees of comparison):-
Positive
 
Comparitive
 
बहुः
 
पटुः
 
महान्
 
अन्तिकः
 
८) पर्यायाः-
भूयान्
 
पटीयान् पटुतः,
 
महीयान्
महत्तर:
 
दवीयान्
 
नेदीयान्
 
मत्सर १ - मत्सरोऽन्यशुभ द्वेषे ।
लोभः
 
- लोमस्तृष्णा च गर्धनम् ।
 
-
 
लोभी ६ – लुब्धोऽभिलाषुकस्तृष्णक् लोभी गृध्नुश्च गर्धनः ।
 
लोभ m avarice, greed
 
मत्सर m jealousy
हानि flogs
गर्तपात m falling into a
 
Superlative
 
भूयिष्ठः
 
पढिष्ठः-
:-पटुतमः
 
महिष्ठः- महत्तमः
 
दविष्ठः
 
नेदिप्र:
 
'साहसिक ? bold
 
द्विगुण & twofold
 
द्रविण १% wealth
 
शूलिन् १८ Lord Siva
उपहृत @ injured
 
ditch
 
शिवमन्दिर n Siva's temple । अझि the eye