This page has not been fully proofread.

-लोभी मत्सरी च
 
31
 
दशमः पाठ:--
 
मत्सरी सद्य एवँकाक्षो जातः । लोभिनस्तु द्वे अप्यक्षिणी
उपहने अभृताम् ॥
 
२. तौ
 
१) प्रश्ना:- १. सुन्दः सुन्दरश्च कीदृशावास्ताम् १
किमर्थं तपस्तेपाते ? ३. भवानीपतिराविर्भूय कि जगाद ?
४. तद्वचनमाकर्ण्य लोभी सुन्दः किमचिन्तयत् ? ५. मत्सरी
सुन्दरः शिवं किमभ्यर्थयामास ? ६. तेन किं वृत्तम् ?
 
२) लिट: स्थाने 'लङ्' रूपाणि निवेशयत —
 
१) पुरा विश्वामित्रो नाम ऋषिर्घोरं तपस्तेपे ।
२) तस्य तपसा तुष्टो भगवांस्तस्य पुरस्तादाविर्बभूव ।
३) तथा विचिन्त्य लोभी सुन्दस्तूष्णीमासाञ्चके ॥
 
३) प्रयोगं विपरिणमयत -
 
१) गच्छ, वे दारखण्डं बधान ।
 
२) आज्ञापयतु भवान् कमर्थ करवाणि ।
३) परितुष्टाद्भगवतः स वरं वृणीते ।
 
४) दुष्टः स्वदोषान् संवृणोति, परदोषांचापावृणोति ॥
 
४) विकरणभेद: - वृ - वरणे - वृणाति, वृणीते ।
 
वृ— आच्छादने – वृणोति, वृणुते ॥
 
५) उपसर्गयोगादर्थभेदः-
सद्— सीइति ।
 
निषीदति,
कम्पू – कम्पते ।
 
-
 
आसीदति उत्सीदति, उपसीदति,
प्रसीदति, विषीदति, प्रत्यासीदति ॥
अनुकम्प ते