This page has not been fully proofread.

नवमः पाठः – धौम्य आरुणिश्च
 
२) तत्तद्धातूनां निर्दिष्टे: लकारैः वाक्यानि पूरयत-
१) पुरा शिष्या गुरुकुले वसन्तो विद्यां ग्रह... (लिट्) ।
२) उपाध्यायेनादिष्टः शिष्यो गां गोष्ठे बन्धू... (लट्) ।
३) केदारखण्डे शयानः स निःसरमाणमुदकं रुध्... (लिट्) ।
४) नदी पर्वतादुत्पद्य समुद्रम् उप + इ ... (लट्) ॥
३) कृत्प्रत्ययान्ताः-
बन्धु to bind – बध्नाति = बद्धः बद्धवान्, बध्नन्,
 
बध्यमानः, बद्ध्वा, आबध्य, बन्धुम्, बद्धव्यम्, बध्यम् ।
रुधू to obstruct रुणद्धि रुद्धः, रुद्धवान्, रुन्धन,
रुध्यमानः, रुद्द्ध्वा, (निरुध्य) रोधुम्, रोधनीयम्,
रोद्धव्यम्, रोध्यम् ॥
४) उपसर्गयोगादर्थमेदः -
 
B
 
केदारखण्ड m small dyke
 
संविवेश P. lied down
एहि (आ+ इहि ) 22 ( you)
 
come
 
3
 
इ – एति । अत्येति, अध्येति, अन्वेति, उपैति, अभ्येति,
अवैति, प्रत्येति, व्यपैति, समेति ।
 
ज्ञा - ज्ञापयति । आज्ञापयति, विज्ञापयति, अनुज्ञापयति ॥
५) उपसर्गयोगादात्मनेपदम् – स्था – तिष्ठति । उपतिष्ठते ।
६) पर्यायाः-
गुरुः५
– उपाध्यायोऽध्यापकः स्यादाचार्योदेशिको गुरुः ।
शिष्यः५ – छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ।
यशः ७–यशः कीर्तिः समज्या च स्तवः स्तोत्रं स्तुतिर्नुतिः
 
29
 
पाञ्चाल्य a native of
 
पाञ्चाल
 
गुरुकुल n teacher's
abode