This page has not been fully proofread.

26
 
संस्कृतद्वितीयादर्श
 
४) उपसर्गयोगादात्मनेपदम् – उपक्रमते, प्रक्रमते ॥
 
५) कृत्प्रत्ययान्ताः (Participles )
 
कृष् to plough— कर्षति = कृष्टः, कृष्टवान्, कर्पन्
कृष्यमाणः, कृष्ट्वा, (आकृष्य) कष्टुम्, कष्टव्यम्, कर्षणीयम् ।
पिष् to crush – पिनष्टि = पिष्टः, पिष्टवान्, पिंषन्,
पिष्यमाणः पिष्टा, (निष्पिध्य) पेष्टुम्, पेष्टव्यम्,
पेषणीयम् ॥
 
६) पर्यायाः-
वानरः ९ – कपि प्लवङ्ग प्लवग शाखामृग वलीमुखाः
मर्कटो वानरः कीशो वनौकाः ॥
 
दैवशः ८-
सांवत्सरो ज्यौतिषको दैवक्षगणकाचपि ।
स्युमहूर्तिक मौहूर्त ज्ञानिकातन्तिका अपि ॥
 
दैवज्ञ m astrologer
 
आदेश m advice
 
कारु m carpenter
करपत्र 3 saw
 
कीलक m wedge
सन्दोह m group; multi-
5
 
प्रकृति / natural form
 

 
इष्टदेवता f Favourite
 
[tude । पञ्चत्व " Death
 
Deity
 
सहकार m mango tree