This page has not been fully proofread.

षष्ठः पाठः- नहुषमहाराज:
 
19
 
१) प्रश्ना:- १. नहुष: कीडशो नरपतिरासीत् ? २. कस्मिन्न
वसरे स देवराजपदमधिरोपितः ? ३. कुतः स महाकायः
काकोद्रोऽभवत् ? ४. नहुषस्य कथया क उपदेश गृह्यते
युष्माभिः ?
 
२) लोकं तृणायामन्यत - अत्र व्याकरणविशेषः कः ?
 
३) कृत्प्रत्ययान्ताः-
हन्यमानः,
 
हुन् to kill — हन्ति=हतः, हतवान्, घ्नन्,
हत्वा, (निहत्य) हन्तुम् हन्तव्यः, हननीयः, वध्य. ।
think – मन्यते-मतः, मतवान्, मन्यमानः,
मन् to
मत्वा, (अवमत्य) मन्तुम् मन्तव्यः, मननीयः, मान्यः ।
शपू to curse -शपति = शप्तः, शप्तवान्, शपन्, शप्य-
मानः, शप्त्वा, (अभिशप्य) शप्तुम्, शप्तव्यम्,
शपनीयम् ।
 
>
 
लिए to throw - क्षिपति = क्षिप्तः, क्षिप्तवान्, क्षिपन्,
क्षिप्यमाणः, क्षिप्त्वा, (आक्षिप्य) क्षेतुम् क्षेतव्यम्,
क्षेपणीयम्, क्षेप्यम् ॥
 
>
 
४) पर्यायाः-
-
 
इन्द्राणी ५- पुलोमजा शचीन्द्राणी पौलोमी मघवप्रिया ।
अगस्त्यः ४- -कुम्भयोनिरगस्तिः
: स्यात् अगस्त्यः-
[कुम्भसम्भवः ॥
 
सर्पः २६ - सर्पः प्रदाकुः भुजगो भुजंगोऽहिर्भुजंगमः ।
आशीविषो विषधरकी व्यालः सरीसृपः ॥
कुण्डली गूढपाञ्चक्षुःश्रवाः काकोदरः फणी ।
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ॥
उरगः पन्नगो भोगी जिलगः पवनाशनः ।