This page has not been fully proofread.

16
 
संस्कृतद्वितीयादश
 
३) अतिशायनार्थकौ तरप्-तमप् प्रत्ययौ (Degress of
 
Comparison ) -
सुगन्धि
 
सुन्दरम्
 
४) कृत्प्रत्ययान्ताः-
सुगन्धितरम्
 
सुन्दरतरम्
 
सुगन्धितमम् ।
 
सुन्दरतमम् ॥
 
सिच् to water - ( सिञ्चति) सितः, सिक्तवान्, सिञ्चन्,
सिध्यमानः, सिक्त्वा, (निषिच्य) सेक्तुम्, सेक्तव्यम्'
सेचनीयम्, सेव्यम् ।
 
मु to set free – (मुञ्चति) मुक्तः, मुक्तवान्, मुञ्चन्
सुच्यमानः मुक्त्वा (विमुच्य ) मोक्तुम् मोक्तव्यम्,
मोचनीयम्, मोच्यम् ॥
 
५) उपसर्गयोगादर्थभेदः -
 
अय् - अयते । उद्यते परा + अयते
पद् - पद्यते। आपद्यते, उत्पद्यते,
प्रपद्यते, प्रतिरद्यते, विरद्यते, विनतिरद्यते, सम्पद्यते ॥
 
पलायते ।
उपपद्यते, निष्पद्यते,
 
६) पर्यायाः-
=
 
पद्मम् १७ वा पुंसि पद्म नलिनम् अरविन्दं महोत्पलम् ।
सहस्र रत्त्रं कमले शतपत्रं कुशेशयम् ॥
पड्रुहं तामरसं सारसं सरसीरुहम् ॥
विसप्रसून राजीव पुष्कराम्भोरुहाणि च ॥
पुष्पम् ५ - स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुम सुमम् ॥
(स्त्रियः
 
: सुमनसः सुमनस् शब्दः स्त्रीलिङ्गः,
 
बहुवचनान्तब्ध इत्यर्थः) ॥