This page has not been fully proofread.

तृतीयः पाठः –नालिकेरवृक्षः
६) कृत्प्रत्ययान्ता :-
,
 
ग्रह to receive —( गृह्णाति) = गृहीतः, गृहीतवान्, गृह्णन्,
गृह्यमाणः, गृहीत्वा ( अनुगृह्य), ग्रहीम्, ग्रहीतव्यम्, ग्राह्यम् ।
पा (पित्र) to drink- (पिवति) = पीतः, पीतवान्, पिवन,
पीयमानः, पीत्वा, निपीय, पातुम् गतव्यम्, पानीयम् ॥
७) जनपदवाचकाः शब्दा नित्यं पुंलिङ्गा बहुवचनान्ताथ, यथा
केरलाः, मद्राः, नेपालाः, आन्ध्राः वङ्गाः, कलिङ्गाः,
मगधाः, महाराष्ट्राः, सौराष्ट्राः काश्मीराः, कर्णाटकाः,
भारतीयाः, सिंहलाः, आङ्गलाः (Englishmen),
कम्बोडिया: (Combodians) इत्यादयः ॥
८) पर्यायाः-
संवत्सरः ६ - संवत्सरो वत्सरोऽदो हायनोऽस्त्री शरत् समाः ।
पर्णम् ६-पत्र पलाशं छदनं दलं पर्णे छदः पुमान् ॥
 
-
 
सिकतिल o sandy
 
अमृतकल्प a nearly equal
 
to nector
 
'केरफलसार m kernel
 
-व्यञ्जन " an article used
in seasoning food
आतप m heat of the Sun
स्नेह m oil
 
कल्क m the viscous
 
sediment deposited
by oily substances
when ground
पिण्याक n oil-cake
 
11
 
। नालिकेरकाण्ड m the trunk
of & coconut tree
 
[house
 
। गृहपटल % the roof of a
दारु % timber
आस्तरण a car pet
अपरिणत a unripe
अङ्गली f tender
निदाघm Summer
मद्य % tuddy
 
। उन्नाद m intoxication.
 
सुरा f toddy
कलख % flesh
सिंहला: Ceylonese
 
C000-
[nut