This page has not been fully proofread.

10
 
संस्कृतद्वितीयादशें
 
केचित् पिबन्ति । किन्तु तत् पीयमानमुन्मादं जनयति । तस्मात्
तत् सर्वथा न पेयम् ॥
 
न सुरां पिवेत् ; न कलजं भक्षयेत् इति हि महतामुपदेशः ॥
 
;
 
(१) प्रश्ना:- १. नालिकेरः कथं बहुधाऽभिधीयते २. नालिकेराः
कुत्र वाहुल्येन प्ररोहन्ति? ३. कथं ते वर्ज्यन्ते? ४. प्रवृद्धास्ते
किं कुर्वन्ति ? ५. कानि प्रयोजनानि नालिकेरवृक्षस्य
६. लाङ्गलीं मद्यं चाधिकृत्य किं.
जानीध्वे ? ७. महान्तः किम् उपदिशन्ति ।
(२) कर्तरिप्रयोगं वदत-
तत्फलस्य च ?
 
१. फ़लत्वचा रज्जवः क्रियन्ते, आस्तरणान्यप्यूयन्ते ।
२. केरफलसारो विविधेभ्यो व्यञ्जनेभ्य उपयुज्यते ।
३. यन्त्रे निष्पीडितात् केरफलसारात् सेहो गृह्यते जनैः ॥
(३) एकं पदं वदत (Give one word fcr) :-
१. आसनेषु सिकतिलेषु प्रदेशेषु । २. सर्वम् अङ्गम् ॥
 
(४) समानशब्दा:-
एको
 
हौ
 
त्रयो
 
वा
 
वा त्रयो
 
वा चत्वारो
 
चत्वारो वा पच
वा षट्
 
पञ्च
 
वा = एकद्वाः ।
वा = द्वित्राः ।
वा = त्रिचतुराः ।
चतुःपञ्चाः ।
पञ्चषाः, ॥ इत्यादयः
 
वा
 
वा
 
=
 
1
 
५) उपसर्गयोगादर्थमेद:-
युज् –युङ्क्ते, अभियुङ्के, उद्युके, उपयुङ्क्ते,
नियुङ्क्ते, प्रयुङ्क्ते, वियुङ्क्ते, विनियुके, संयुङ्क्ते ।
मा-माति । अनुमाति, निर्माति, परिमाति, प्रमाति ॥