This page has not been fully proofread.

संस्कृतद्वितीयादर्श
 
116
 
-
 
५) नामधातुः - सुरभिं करोति = सुरभयति । एवं मलिनयति,
उष्णयति, शीतयति, दीर्घयति- इत्यादिकं भवति ॥
 
६) पयांया:-
चन्द्रनः ४ – गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।
मेघः २५ – अभ्रं मेघो वारिवाहः स्तनयित्वलाहकः ।
धाराधरो जलधरः तडित्वान् बारिदोऽवुः ।
घनजीमूतमुदिर जलमुग्धूनयोनयः ॥
 
1 बन्धन " bondage
2 अवज्ञा f disrespect
 
3 सामन् " pacific
 
fafaf complete
 
पित्त " bile
 
शर्करा / candied sugar
पटोल m & species
 
5
 
measure
 
attainment
 
of cucumber
 
4 शरद् / the autumn
निःस्वन a noiseless
 
6 कुलीन a Born of a
noble family
 
odorous
 
व्यसन " distress
7 सुलोचना f beautiful
 
eyed
 
कनक n gold ornament
४ गर्दभ m ass
 
हयm horse
9 सम्पूर्णकुम्भ m full pot
घोष m loud noise
 
साट्टहास in with a
 
loud laughter
 
चन्दनतरु m sandal tree ! 10 क्षार a saline
 
सुरभयति P. makes
 
वारिमुच् m cloud
 
सूक्त n good speech.