This page has not been fully proofread.

द्वात्रिंशः पाठः - सुभाषितावळि: - तृतीयं दशकम् 115
'अति
 
-
 
१) प्रश्नाः – १ . गुणवन्ती निर्गुणाश्च कीदृशा वर्तन्ते २.
परिचयादवज्ञा' इमामुक्किं दृष्टान्तेन समर्थयत ? ३. 'न तत्र
दण्डो वुधेन विनियोज्य: ' कुत्र ? ४. नीचसुजनयोः स्वभावः
कीदृशः ? ५. 'सुरभयति मुखं कुठारस्य' कः ? ६. ' न नीच-
कर्माणि समाश्रयन्ति' के' ७. 'वरं दरिद्रः श्रुतिशास्त्रपारगो
 
,
 
न चापि मूर्खो बहुरत्तसंयुतः कोऽत्र दृष्टान्तः ? ८. स्नापि
तोऽपि बहुशो नदी जलैः गर्दभः किमु इयो भवेत् क्वचित् ' इदं
दान्तिके योजयत । ९. कुलीनस्याल्पस्य च को विशेषः ?
१०. 'पीत्वा च सूक्तानि समुद्गिरन्ति' के ? के इव ?
२) प्रयोग विपरिणमयत-
१) प्रयागवासी लोकः सदा कूपस्नानमाचरति ।
२) कुलीनाः व्यसनाभिभूताः नीचकर्माणि न समाश्रयन्ति ।
३) सन्तो दुर्जनानां दुर्वचांसि पीत्वा सूक्तानि समुद्भिरन्ति ॥
३) यथासम्भवं क्त्वाप्रत्ययान्तानि रूपाणि निवेश्य वाक्यानि
घटयत-
१) नीचो वदति न कुरुते न वदति सुजनः करोत्येव ।
२) स्खलः परेषां निन्दां कुरुते तेनात्मानं दूषयति च ।
३) जनाः कार्शी गच्छन्ति गङ्गायां स्नान्ति विश्वनाथ मर्चन्ति
 
४) रामः पितुराज्ञां शिरसोवाह वनं च जगाम ॥
४) 'लोट् ' रूपैः वाक्यानि पूरयित्वा श्लोकं पठत-
तृष्णां विद्...भजू... क्षमां हन् मदं मा घा... पापे मनः
सत्यं ब्रू... अनुया... साधुपदवीं सेवू... विद्वज्जनान् ।
 
मान्यान् मान्... विद्विषोऽप्यनुनी प्रच्छाद्स्वान् गुणान्
कीर्ति पालू... दुःखिते कृ... दयामेतत्सतां लक्षणम् ॥
 
.
 
.