This page has not been fully proofread.

114
 
संस्कृतद्वितीयादर्श
वनेsपि सिंहा गजमांसभक्षिणो
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूताः
न नीचकर्माणि समाश्रयन्ति ॥
वरं दरिद्रः श्रुतिशास्त्रपारगो
न चापि मूर्खो बहुरत्वसंयुतः ।
सुलोचना जीर्णपटाऽपि शोभते
 
न नेत्रहीना कनकैरलङ्कृता ॥
बोधितोऽपि बहुसूक्तिविस्तरैः
किं खलो जगति सज्जनो भवेत् ।
स्वापितोऽपि बहुशो नदीजलै-
र्गर्दमः किमु हयो भवेत् क्वचित् ? ॥
सम्पूर्णकुम्भी न करोति शब्द-
मर्धो घटो घोषमुपैति नित्यम् ।
विद्वान कुलीनो न करोति गर्व-
मल्पो जनो जल्पति साहासम् ॥
क्षारं जलं वारिमुचः पिबन्ति
 
तदेव कृत्वा मधुरं वमन्ति ।
सन्तस्तया दुर्जनदुर्वचांसि
 
पीत्वा च सूक्तानि समुद्भिरन्ति ॥
 
१०