This page has not been fully proofread.

द्वात्रिंशः पाठः- सुभाषितावळि: - तृतीयं दशकम् 113
 
6 स्वल्प a insignificant
तृषा / thirst
 
वन्ध्या f barren
 
1 दुर्वृत्त a wicked,
 
ill-mannered
 
2 भूति / Ashes
 
3 पावक m Fire
 
मुद्रर m hammer
4 रथ्यास्वु n the water
 
of a road
 
त्रिदश m God
5 शैली f conduct
शिखा N. f. flame
वात्या N. f. whirl wind
 
7
 
woman
 
Taft a. f. great
 
8 दर्पण m mirror
 
9
 
बहुश्रुत a very learned
दर्बी / ladle,spoon
16 लक्ष्मीवत् a possessed
of Lakshmi ; also
wealth
 
सुभाषितावळि:– तृतीर्थं दशकम्
 
गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः ।
बन्धनमायान्ति शुकाः यथेष्टसञ्चारिणः कालाः ॥ १
अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः ।
लोकः प्रयागवासी कृपस्नानं सदाऽऽचरति ॥
सानैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः ।
पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥
नीचो वदति न कुरुते न वदति सुजनः करोत्येव ।
शरदि न वर्षति गर्जति वर्षति वर्षासु निस्वनो मेघः ॥
सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥