This page has not been fully proofread.

112
 
संस्कृतद्वितीयादर्श
 
१) प्रश्ना:- १. 'नूनं फलति साधुषु ? किम् ? कः सीतामहरत् ?
तेन कस्य किं जातम् १ २ तेन स्वं दूषयत्यसौ' केन? 'मूर्ध्नि
तस्यैव सा पतेत्' का ? कस्य ? ३. 'मुद्गरैरभिहन्यते ' कः ?
४. 'त्रिदशैरभिवन्द्यते' किम् ? ५. 'खलवुद्धया न बाध्यते'
का ? ६. समर्थो न तथा महान्' किं कर्तुम् ? ७. 'विद्वानेव
विजानाति' किम् ? ८. 'शास्त्रं तस्य करोति किम्' कस्य ?
९. 'न स जानाति शास्त्रार्थान् कः ? १०. 'शेते नारायणः
मुखम्' कुत्र ? तेन किं ज्ञायते ?
२) प्रयोगं विपरिणमयत-
१) खे भूर्ति यस्त्यजेदुच्चैमूर्ध्नि तस्यैव सा पतेत् ।
२. पावको लोहसङ्गेन मुद्गरैरभिहन्यते ।
 
३. रथ्याम्बु जाह्नवी सङ्गात् त्रिदशै र भिवन्द्यते ॥
३) शतप्रत्ययान्तैः पर्दैः वाक्यानि पुरयत-
१. परवेदनां (न ज्ञा....नारायणो धाराभरक्लान्ते शेषे शेते :
२. दुर्जनः सह संसर्ग (कृ)...जनो मानहानिं प्राप्नोति ।
३. कूपो जनानां तृषां (नि+हन्)... वारिधिमतिशेते ॥
 
४) कृत्प्रत्ययान्ताः-
शी to sleep (शेते ) -शयितः,
अतिशय्यमानः,
शयितव्यम्, शयनीयम् ।
डी to fly (डयते) = डयितः,
 
शयित्वा,
 
५)
 
शयितवान्, शयानः,
भतिशय्य, शयितुम्
 
डयितवान्, ड्यमानः, -
 
.
 
·
 
डयित्वा, उड्डीय, डयितुम् डयितव्यम्, डयनीयम् ॥
३ - गर्वोऽभिमानोऽहङ्कारः ।
मानः २ - मानश्चित्त समुन्नतिः ।
 
अवमानः
 
९ - अनादरः परिभवः परीभावः तिरस्किया।
रीढावमाननावशावहेलनमसूक्षणम् ॥