This page has not been fully proofread.

द्वात्रिंशः पाठः- सुभाषितावळि: - प्रथमं दशकम्
न प्रयत्नशतेनापि दुर्जनः सुजनो भवेत् ।
किं मर्दितोऽपि कस्तूर्या लशुनो याति सौरभम् ॥ १०
 
109
 
१) प्रश्नाः – १. काव्यं कस्मात् मधुरम् ?
स्या द्राक्षा शर्करा सुधा च किमकुर्वन् ?
नितरां स्फीताः' के? कुत्र ?
कः कुत्र ? ५.
 
२. सुभाषितरस-
३. ' भवन्ति
४. ' चकारित प्रथतेतराम्
 
6
 
कोऽत्र दृष्टान्तः ?
 
काः ?
 
गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः '
६. विक्रीयन्ते न घण्टाभिः '
७. 'तज्ज्ञो जानाति नेतर: किम् ?
ज्योत्स्नां चन्द्रश्चण्डालवेश्मनः
 
८. 'न हि संहरते'
 
किमत्र दान्तिकम् ?
 
९. 'कस्य नाभिभवास्पदम् का: १ १०. 'न सुजनो भवेत्
अत्र दृष्टान्तः कः ?
कः ? कथम् अपि ?
 
२) प्रयोगं विपरिणमयत-
१) गुणाना मन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।
२) निर्गुणेष्वपि सत्वेषु दयां कुर्वन्ति साधवः ।
३) उपसर्गयोगाद्वात्मनेपदम् –
 
>
 
क्री - क्रीणाति, क्रीणीते। विक्रीणीते, परिक्रीणीते, अवक्रीणीते
 
-
 
४) नामधातुः - गरुड इव आचरति = गरुडायते । एवं झाकायते
पिकायते, शुकायते, सिंहायते, इत्यादिकम् ॥
 
8
 
५) कृत्प्रत्ययान्ताः-
"
 
या to go - ( याति) = यातः, यातवान्, यान् यायमानः
यात्वा, अनुयाय, यातुम्, यातव्यम्, यानीयम् ॥