This page has not been fully proofread.

108
 
संस्कृतद्वितीया
-
 
३२. सुभाषितावलिः - प्रथमं दशकम्
 
CLE
 

 

 
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।
तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ॥
द्राक्षा म्लानमुखी जाता शर्करा चामतां गता ।
सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥
किं कुलेन विशालेन शीलमेवात्र कारणम् ।
भवन्ति नितरां स्फीताः सुक्षेत्रे कण्ट किद्रुमाः ॥
सर्वत्र गुणवान् देशे चकान्ति प्रथतेतराम् ।
मणिमूर्ति गले वाहों पादपीठेऽपि शोभते ॥
गुणैरुत्तङ्गतां याद नोच्चरामनसंस्थितः ।
प्रासाद शिखरस्थोऽपि काकः किं गरुडायते ॥
गुणेषु क्रियतां यतः किमाटोपैः प्रयोजनम् ।
विक्रोयन्ते न घण्टाभिनवः क्षीर विवर्जिताः ॥ ६
 
गुणानामन्तरं प्रायस्तज्जो जानाति नेतरः ।
मालती मलिकामो घ्राणं वेत्ति न लोचनम् ॥
निर्गुणेष्वपि सत्त्वेषु दयां कुन्ति साधवः ।
न हि संहरते ज्योत्स्नां चन्द्रचण्डालवेश्मनः ॥
बलवानपि निस्तेजाः कस्य नाभिभवास्पदम् ।
निश्श दीयते लोक: पश्य भस्मचये पदम् ॥