This page has not been fully proofread.

एकत्रिंशः पाठः- श्री शङ्कराचार्यः
 
107
 
५) जनानां समूहः = जनता । ग्रामाणां समूहः = ग्रामता ।
वन्धूनां समूहः = बन्धुता । एवं सहायता, गजता ।
६) उदयते, आस्ते, ईक्षते, ईहते-एषां लिटि रूपाणि निर्दिशत ॥
७) पर्यायाः-
नित्यः ५ – शाश्वतस्तु ध्रुवो नित्य सदातन सनातनाः ।
तीक्ष्णम् ३ – तिग्मं तीक्ष्ण खरम् ।
मृगतृष्णा २- मृगतृष्णा मरीचिका ॥
 
परमभागवत n great
 
अभिजिनमुहूर्त 1m the 8th
 
imagination
 
मुहूर्त of the day com- पाखण्ड, पापण्ड " heretic
prising 24 minutes बाग्धोरणीf continuous
 
flow of words
 
before and 24 minutes
after noon
पञ्चहायन a five years
 
of age
 
devotee । प्रतिभाf vivid
 
मृगतृष्णिका / mirage
 
जनता f mankind
 
महीशूरदेश 10 Mysore
 
शृङ्गगिरि m Sringeri
 
welfare । आतिष्ठत A scknow-
कालधर्म m death
 
भविक prosperity,
 
निरतिशय a unsurpassed,
 
पाटव n cleverness, skill
 
State
 
Town
 
ledged
 
matchless । परंधामन् " the higher or
 
superior abode.