This page has not been fully proofread.

102
 
संस्कृतद्वितीयादर्श
 
सृ to bear (बिभर्ति =भृतः भृतवान् विभ्रत्, भ्रिय-
माणः, भृत्वा, (सम्भृत्य) भर्तुम्, भर्तव्यम्, भरणीयम् ।
पू to purify - (पुनाति, पुनीते) =पूतः पूतवान्, पुनन्,
पुनानः, पूयमानः, पूत्वा, परिपूय, पवितुम्, पवितव्यम्,
पवनीयम्, पाव्यम् ॥
 
७) उपसर्गयोगात् परस्मैपदम् – बहू (बहति, बहते ) प्रवहति ॥
८) पर्यायाः-
गङ्गा ८ - गङ्गा, विष्णुपदी, जनुतनया, सुरनिम्नगा ।
भागीरथी, त्रिपथगा, त्रिस्त्रोताः, भीष्मसूरपि ॥
शोभा४- सुषमा परमा शोभा; शोभा कान्तिद्युतिश्छविः ।
परमा शोभा = सुषमा इत्यर्थः (Exquiste beauty)
मोक्षः८ – मुक्तिः कैवल्य निर्वाणश्रेयोनिःश्रेयसामृतम् ।
मोक्षोऽपवर्गः ।
 
अज्ञानम् ३–अथाज्ञानम् अविद्याऽहमतिः स्त्रियाम् ॥
 
अयोध्या f the modern
 
मथुरा f the birta place
 
of Lord Krishna
माया j Name of Gaya
काशी / Benares
द्वारवती / Dwaraka
अवन्तिका f the modern
उज्जयिनी
 
Oudh
 
काञ्ची Name of an &nci-
ent City in South
India.
 
। अनुत्तम a peerless; having
no superior
मुरारि m Lord Vishnu
। समर्चा / worship
तौथंशिला f step of
bathing ghat