This page has not been fully proofread.

100
 
संस्कृतद्वितीयादश
 
उक्तं च 'भजगोविन्दे ' श्रीशङ्करभगवत्पादैः-
भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥
अतो भारतवर्षस्य सर्वाभ्यो दिग्भ्यः सर्वभ्यो देशेभ्यश्च स्त्रियः
पुरुषा बाला वृद्धाश्र गङ्गास्नानार्थं काशीं गच्छन्ति । गत्वा च
तत्र नद्यां स्नात्वा भगवन्तं श्रीज्योतिर्लिंगमूर्ति विश्वनाथं
पश्यन्ति अर्चन्तिच ॥
 
गङ्गायास्तीरे निबद्धाः सुन्दराः सुविशालाच तीर्थशिलाः
सततं जनैराकीर्णा उपलभ्यन्ते । एकत्र वैष्णवाः, अन्यत्र शैवाः,
अपरत्र मतान्तरीयाथ स्वस्वचिह्नानि धरन्तः कुशहस्ताः पञ्च-
पात्रपाणयो जपन्तो ध्यायन्तश्च तीर्थशिलामल कुर्वन्ति । अन्यत्र
'केचिदुद्भाहवः पादांग्रेण तिष्ठन्त उद्यन्तं सूर्यमेकाग्रेण मनसा
ध्यायन्ति । अपरे केचन कृतप्राणायामाः पशुपतिं ध्यायन्ति ।
इत्थमेषा वाराणसी सत्कर्मणामायतनं धर्माणामावासभूमिश्च
दृश्यते ।
 
वाराणस्येषा बहुभूमिकैरत्युच्छ्रतर्मन्दिरैः संशोभते ।
विशेषतच नद्यास्तीरे सुप्रतिष्ठिता गृहपङ्क्तिः महतीं शोभां
बिभर्ति । नगरमिदं पुरा हाटकमयं बभूवेति श्रूयते । इदानीं तु
केवलं शिलामयं दृश्यते । गङ्गा च स्नानघट्टानामग्रतः परः
सहस्रबाष्पप्रवहणः महानौकाभिश्वाभिव्याप्ता विलसति । काशी-
नगरस्य सुषमा नदीगतं प्रवहणमारूहॅर्निरीक्षणीया ॥