This page has not been fully proofread.

एकीनात्रिंशः पाठः – चाटुश्लोकाः
 
97
 
४) अन्ये हा कदाचिदेव वक्राः क्रूरा: मानधनापहाश्च ।
जामाता तु सदा इति विशेषः ॥
 
५) द्यूतेन स्त्रीसेवया शौर्येण च कालयापनं कुर्वन्तः न
धीमन्तो भवेयुः इति विरोधः । द्यूतस्य प्रसङ्गः यस्मिन्
स्त्रियाः प्रसङ्गः यस्मिन्, चौर्यस्य प्रसङ्गः यस्मिन् इति
विग्रहेण क्रमशः श्रीमन्महाभारतेन, श्रीमद्रामायणेन,
श्रीमद्भागवतेन च कालं यापयन्तीति परिहारः ॥
 
२) प्रश्ना:- १. 'एकदन्तमुपास्महे' कीदृशम् ? २. 'बन्दे हरिम्'
कीदृशम् ? ३. कर्म कि तन्न कथ्यते कुतः ? ४. 'जामाता
दशमो ग्रहः कथम् ? ५. 'कालो गच्छति धीमताम्' केन?'
 
-
 
३) लिङ: स्थाने तव्य प्रत्ययान्तानि रूपाणि निवेश्य वाक्यानि
घटयत - १) सत्यं ब्रूयात् प्रिंय
व्यान्न ब्रूयात् सत्यमप्रियम् ।
२) न देवमिति संञ्चिन्त्य त्यजेदुद्योगमात्मनः ।
३) मनोऽभिरामां शृणुयान्नित्यं हरिकथां जनः ॥
 
३) ल्यबन्तरूपैः वाक्यानि पूरयत-
१) केसरिणः करिणां मूर्धानम् आ + रुहूतेषां गण्डौ
भिन्दन्ति ।
 
२) आरुणिः केदारखण्डात् सहसा उत्+स्था... समागतः ।
 
३) महात्मानो भुवम् अव+तृ... परहितार्थमात्मानमर्पयन्ति।
 
1
 
४) दीर्घकगैः पक्षिशाबकान् आ+क्रम् .. कोटरम् आ + नी..
 
चखाद ॥