This page has not been fully proofread.

अष्टाविंशः पाठः- विद्यया विन्दते अमृतम् 95
(हनु) to hide - ( हुनुते, निनुते ) निनुतः, निहूनुतवान्,
निहूनुवानः हूनुत्वा, निहूनुत्य, निहोतुन्, निहोतव्यम्-
निद्रवनीयम् ।
 
५) पर्यायाः—
 
विद्वान् २२ -
 
'विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदो बुधः ।
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥
घीमान् सूरि: कृती कृष्टिः लब्धवर्णो विवक्षणः ॥
दूरदर्शी दीर्घदर्शी...
 
.11
 
..........
 
विन्दते 4 obtains
 
प्रमृतम् " immortality
कृतविद्या a educated
सदन " abode
निभृत in quietly
आरक्षक % Policeman
कुम्भीलक m thief
मणिकारवीथी jeweller's
 
वातपातमार्ग mexca-
vation
 
निगडितहस्त a with arms
 
fettered
 
street
 
देवः » प्रमाणम् 22 Your
 
Highness is the sole
judge
 
निहोतुम् in. to conceal
 
सभ्रूभङ्गम् in knitting
 
eye brows
 
सुधी a intelligent
प्रत्युत्पन्नमति a possessed
 
of presence of mind
भृशम् in very much
अन्तक m the God of-
a stolen
प्रभूत a plenty
 
at f wish-yielding
 
eraeper.
 
[death