This page has not been fully proofread.

shyAmalA danDakaM (kAlidAsa)
 
श्यामलादण्डकं कालिदासविरचितम्
 
॥ अथ श्यामला दण्डकम् ॥
 
॥ ध्यानम् ॥
 
माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
 
मातङ्गकन्यां मनसा स्मरामि ॥ १ ॥
 
चतुर्भुजे चन्द्रकलावतंसे
 
कुचोन्नते कुङ्कुमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
हस्ते नमस्ते जगदेकमातः ॥ २॥
 
॥ विनियोगः ॥
 
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात् कटाक्षं कल्याणी कदंबवनवासिनी ॥ ३॥
॥ स्तुति ॥
 
जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ ४॥
 
॥ दण्डकम् ॥
 
जय जननि सुधासमुद्रान्तरुद्यन्मणीद्वीपसंरूद्-
बिल्वाटवीमध्यकल्पद्रुमाकल्पकादंबकान्तारवासप्रिये
कृत्तिवासप्रिये सर्वलोकप्रिये
 
सादरारब्धसंगीतसंभावनासंभ्रमालोल-
नीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिके
 
1