This page has not been fully proofread.

405
 
रचंर्ती; मंचावदरुह्य Z25 RB वसन st. सिचयं ; H दापयध्वमित्य Z26B • पाविदसौ; RB
वस्त्रमादापयन्. 227 RB प्रभावती; त्वमप्यी०, HK इत्येतादृशोपाया. Z28H बोधीसि. Z30
H •पपतिगमनाय 731 RB सालश्रेष्ठीय; KRB धूर्तीहवं. Z32 B श्रुणु. 733 RB बह्वीयसो;
KR धिभवेन, B धिभावेन; कर्षेजन०. Z34 KR परिवृत्तितं, B °परिवृतितं; K मुख्यं ausgestrichen;
सालश्रेष्ठ नं. 735 HKRB om भवन्तः Z36 B दर्शदूष्यामि; om ऽपि.
 
Seite 369 (53), Z1 RB भुक्तै; चंचलमृगंचलां. Z2 B • निबरीस; KRB • सीमासेवा-
दविराम०. Z3 alle MSS • विकलित; KRB चचतुर; HRB • शिंजात; RB पदा.. Z4H
समार°, KRB समरशरा०; RB °परिहत; °स्तस्थ्यी. Z5 B तदूती०; H पञ्चशरस्मर०. Z6H
सर्वासम° 27 B सालश्रेष्टी ; H •माकार्षीत्. Z8 B फतमं; KRB समर्थ०; B वस्तिते. Z9RB
•मपहार्षीत; B प्रभावति. Z10 B °लाषिणी; सालश्रेष्टी; K नदीमा ( 80!), RB नदीमाजगाम
तदनु कर° Z11 K समासीन; HKRB वृषलवृषभं 712 KB समानयामा:; B पृष्टेषु. 713
Hom धारणा; om नियमनिर्माण; K add प्रतिधार्यकैक: कुडुसो वर्तमानादं उपरि दातव्य आ-
धिक्येन. Z15 H स्त्रीकृतस्य ; R व्हारस्याग्रामाण्य°, B व्हारस्यायामण्य० Z16 B सता; स्वतंत्रता;
न्मया. Z 17 R संनिधावस्था, B संनिधावस्तायिनं; RB भुवज्जनन्या; एतन्मिद्रिकां. Z 18 B
संविद्वालासं. Z21 B इयासुर०; R प्यवादि, B प्यवादी; RB पुरे st. रे. Z22 B व्यत्यतुं; RB
बुद्धिमतिका Z23 R मंगलपुरे ग्रामे, B मंगलपुरिकनामग्रामे. 225 RB कृषीवलो य वाच॑मु॒वाच;
B कृषीधनाः; RB कापसान्यव. Z26 RB पट्टदुकलेन; साधु st. सा; B बुत्धिमति 227 RB
प्राजा.. Z28 HKRB पटिकिल; रे याहि रे. RB प्राहि. Z29K यद्विणेपिका 730RB om
तदपत्यं; K तथाभूतेन ? 731 RB गृहेनागतवान्. Z32 K एवमविधस्मार्थवादः, RB एवंविधस्य
किं०; HK पटकिलस्य, RB पटकिसलस्य; K सर्वे परिहसन्ति Z33 RB • मल्लासयति; B भवा-
दृशा. Z34 RB कुसुंबिनां, RBom तस्मिन्नस्मद्; अभिहितेना वचनीयता. Z35 H • हितेन न
वचनीयमस्मा; II साधीयन् K साधीयमान, RB साधीयं; B नयशिष्यामः 736 alle MSS
● भिव्यंजक; B प्रकल्पइतव्यं; RB मदीया; KRB 'हीरहितये एवं. Z37 KRB om भवती;
विनिर्मितवती.
 
Seite 370 (54), Z1 B व्यतं; KRB मानसं ; B तनिधार; K °जानाति, RB °जानति. 23
KRB तेन ग्राम; RB समासादिव्यं; KR विलोपिका, B विलोमिका. Z4B प्रस्थापइष्यामि ;
॰कारइतुं. 25 HKRB सहस्वैर्विलेपिकां; K भुञ्जीहि, RB भुंजिहि. 76 H सह सखायः समहा-
सनमाने°, K सह मखा: महा; RBom महान; K पूर्व:; H पटलिकः, KRB पट्टलिकः Z7 RB
पितः; KR विलापिका, B विलापिलापिका. Z8 RB प्रस्थापयत्; R ●भ्यधापितवान, Boभ्यधा-
इतवान; H सो ऽपि तथैव सर्वाः प्रजा अभि०. 29 KRB विलोपिका; B तदाश्रु. Z10 B सभय;
RB समागच्छन. Z11 RB दिव्याना; Hom मिथ: bis सर्वेऽपि ( Z 13). Z12 KRB पाकिलस्तु;
K विलोपिकेति. Z13 RB चमकृतवंतः Z16 H हलपाद°, B हलपल ०. Z18 RB °सिध्य; K
तदन्वभाणि प्रभावती, H भाष्टि, R तदन्वभाषिणि B तदन्वेभाषिणि; RB प्रभावति. Z 20 R
वाहति, B बाहति. Z22 KRB न्यवीविदत. Z24 B व्यलोकमानोस्ति; मादिशत. 225 KRB
प्रभावति; B [ततः] प्रभावति. 227 B आगच्छंततमवेच्य; K ॰धोमुखि; RB स्वपीहि. Z28 RB
संवहया०. Z 29 RB दारिद्रस्य; B पाहयामि Z30 RB बलिवदीनां; HKRB चारणा॰; B
'मुद्दिश्य; RB रण° st. अरण्य०; H om सह. Z31 HKRB तदन न. 733 B साधयतु. 736
Abh d. I. Cl. d. k. Ak d. Wiss. XXI Bd. II. Abth.
 
53