This page has been fully proofread once and needs a second look.

323
 
स्वमानसेनानुबध्नाति । धर्मार्थकामलक्षण पुरुषार्थत्रयसाधनेन त्वयैवासारस्य संसारस्य संसारता विधीयते

ततो ते ऽप्यतिशयमोक्षः । प्रथमजः पुरुषार्थस्त्वयैव नाधिगतः । सर्वस्वमन्वभावि पुरुषार्थद्वयबाधनेन । एत

एव पुरुषार्थाः पूर्वपुरुषःषैः पूर्वपरिपाट्या साधयितव्याः । व्यतिक्रमो न कर्तुमन्वेष्टव्यः ।
 

 
आहुस ।
 
श्च । धर्ममर्थं व्यतिक्रम्य केवलं काममाश्रितः ।
 

अयशोभाजनं लोके परत्रापि च निन्दितः ॥
 

 
अन्यच्च। विषमविशिखस्य व्यसनपरवशं त्वामभिवोच्क्ष्य तव पितरौ दुःखाक्रान्तस्वान्तौ स्तः । तयोर्दुःखवि
-
तरणे तव गरीयान्प्रत्यवायो भीप्सितप्लोषमापादयन्नहर्निशं जरीजृम्भीति । यस्तु मातापितराव-

वजानीते तं विहाय नान्यः कञ्श्चन पतितो ऽस्तीति
 

 
गदितं च ।
 
मातापित्रोरपोष्टारं क्रियामुद्दिश्य याचकम् ।

परार्थे तिलहोतारं दृष्ट्वा चचुक्षुर्निमीलयेत् ॥
 

 

 
तस्मादाकर्णयतु भवान् । एतदर्थे महाभारतीयमितिहासमेकं त्वां प्रति वच्क्ष्यामि । इत्यभिधाय मदनसेनं

प्रति शुकः पौराणिकीं कथामेकां व्याहतुर्तुं प्रववृते । शृणु मदनसेन । मालवजनपदमध्ये नागपुरं नामा-

ग्रहारः । तत्र विजयशर्माहूयो ब्राह्मणो ह्यवात्सीत् । तस्य तनयो देवशर्माभवत् । तेन समस्ता अपि

विद्या अभ्यस्ताः परं शान्तिर्मनस्युदयं नासादयति स्म । ततः पितरावभाषिष्ट । अहमन्या अपि विद्या

अध्येतुं ब्रजिष्यामि । ततस्तौ निषेडुंद्धुं प्रचक्रमाते । ततस्तयोरुदितमवमत्य द्वितीयमेव देशान्तरं निर- 15

गात् । इत्थं देशान्तरे ऽटाव्यं कुर्वाणो ऽनेकतीर्थानि देवायतनानि पवित्रक्षेत्राणि दर्श दर्शशं दर्शं दर्शादिषु

विशेषपर्वसु पर्वसपर्यापरायणीणो भूत्वा तापसवेषानुसरणरसिकः परं वैराग्यमवलम्ब्य विषयवासना-

वितृष्णो निःस्पृहतया प्रवर्तमानः चित्रकूटपर्वतमाससाद । तत्र पवित्रमेकं तपोवनमालोक्य महामेरुप्रासादं

शिवस्य दृष्ट्वा निर्मलजलपरिपूर्ण सरणं सरश्चाभिवीच्क्ष्य समासाद्य चाप्लवनं संध्योपासनं सुरपितृतर्पणं च

विधाय प्रासादमासाद्य शिवमर्चयित्वा स्तोत्रादिना संतोष्य प्रणिपत्य च स्वचेतसि परमं समाधा- 20

नमनुभय तत्रैकस्य तरोस्तले निषसाद । पद्मासन उपविश्य नासिकाग्रे दृशौ विन्यस्य श्यामलाङ्गं

चतुर्भुजं शङ्खचक्रगदापद्मोदायुधमाश्रयं श्रियः पुरोदेशावस्थितसंबन्धयोजितकरयुगलगरुडमित्यादिवि-

शेषणविशिष्टं श्रीमन्तमादिनारायणं ध्यात्वा सांसारिकदेहाहंकारतापुरस्कृतव्यापारो परमचेतसोनि-

वारणतया सकलावरण परिणताशयः क्षणं स्थितवान् ।
 

 
देहभावं परित्यज्य निरालम्बनमाश्रितः ।

आनन्दपदसंयोगी स योगी मोदते सुखम् ॥

निद्रादीदौ जागरस्यान्ते यो भाव उपजायते ।

तं भावं भावयेद्योगी द्विविधाभाववर्जितम् ॥
 
5
 
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
विद्या कामदुघा धेनुः संतोषो नन्दनं वनम् ॥
 
10
 
25
 

 
एवमाकारविकारनिराकरणेनासीसौ देवशमीर्मा ध्याननिमीलितचचुक्षुरतिष्ठत् । तदन्वादीदौ तुन्दिलान्तःकरणो

बहिर्विषयसंबन्धाभिबन्धिबोधविधुरो मध्यंदिनातिक्रममपि ना<flag>शा</flag>सीत् । ततो भिक्षानिमित्तं प्रति- 30

निरगात् । ततो ऽम्बरपदवीमवगाहमाना बलाका तस्योपर्यदूषयत् । यावता उपरि पश्यति तावता

बलाकामालुलोके । ततस्तां सासूयमशपत् । शापवितरणसमयसमनन्तरमेव भुवस्तलं सा गतासुः पपात ।

तदवेच्क्ष्य देवशर्मा मनसि महान्तमनुतापमाससाद । वराकः प्राणी वृथैव गरीयांसं निग्रहं ग्राहितः ।

अल्पीयस्यपराधे दण्डबाहुल्यमासञ्जितं कोपपराधीनतया न किंचिद<flag>शा</flag>सिषं तपसो ऽस्मद्विहितस्य

परिप्लोषः समवर्तिष्ट ।
 
35
 

 
क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी ।
विद्या कामदुघा धेनुः संतोषो नन्दनं वनम् ॥