This page has been fully proofread once and needs a second look.

384
 
नाद्राचीक्षीत् । तद्भीत्या कीराभावात्तित्तिरिविहगमेकं निहत्यापाची क्षीद्भोजनाय तस्याः । तर्हि प्रभावति

त्वमप्येतादृशं बुद्धिवैभवं विधातुं प्रगल्भसे यदि तदा विधेयं विधेहि ॥
 

इत्येकोनसप्ततिकथा ॥ ६९ ॥
 

 
पुनः प्रभावती प्रश्नीकृतवती पतत्रिणम् । शुको भणति स्म । देवि तस्यैव धूर्तचकोरस्य शुकस्येव मति -
6 र्यव्

र्यद्
यात्मनो ऽपायमाकृष्टुमत्यते तदानीमटतु भवती । ततः प्रभावती प्रोवाच । तद्वृत्तान्तं वावदीतु भवा -

निति । तदा तज्जगाद द्रुमसझाद्मा । तदा तु किंचिदुल्लुञ्चितपुच्छः शुक उड्डीय गतवान् । इन्द्रदुवासरेन्द्रवदुव -

दना कामसेना तत्रेन्द्रदुशेखरप्रासादे नृत्यति । ततः शुकः पूर्वमेव तत्र गत्वा लिङ्गस्याश्रये करप्रचेयपत्रे

बिल्वद्रुमकोटरे निलीय तस्थौ । तदनु कामसेनानृत्तावसाने संपूर्णे जाते शिवलिङ्गमहिमरूपाडुद्रुममध्या -

दुदस्थात्कञ्श्चन शब्दः । कामसेने मदीयसेवां गतया त्वया बहूनि दिवसानि अतीतानि । तुभ्यं भवत्या
10

भक्त्यतिशयभावनया प्रसन्नो ऽस्मि । आगामिनि सोमवारे प्रथमप्रहरसमये कामिकविमानमारुह्य कैला -

सपर्वते मत्संनिधानमवाप्स्यसि पश्यतां सकललोकानाम् । तावता भक्त्या पूर्वजनने Sभजनदुरन्तदुरित -

निकर परिपाका दूरतः पलायन्ते । तदनु सौदामिनीतरलं सकलवैभवमर्थिसाद्विधेहि संभृतम् । तदनु

सर्वप्रायश्चित्तस्य मुख्याङ्गभूतं चौक्षौरमपि द्वाभ्यां भवतीभ्यां विधाय देवस्य मम प्रासादाग्रभूमिमारुह्य

स्थातव्यम् । प्रथमघटीचतुष्टयादुपरि तत्र स्थित्वा नृत्तगीतादिकं कुर्वाणाया यामद्वयवरिवस्यादत्त -
15

चित्ताया भवत्याः सविधमापतिष्यति विमानयुगलं प्रथमयामे पूर्णे सति । तदनु सर्वेषु साञ्श्चर्यं दत्ता -

वधानेषु नारीजनेषु कामसेना निशम्य बिल्वद्रुमभाषितमाञ्श्चर्यचरणानुरचितसरणीमवतीर्णेव परां

प्रहर्षकोटिमटकिष्टमुच्चरिता । ततः कामसेना देवसेना च प्रसादरूपं परमेश्वरस्य निशम्य वचनं निर -

तिशयं सर्वलोकातिरिक्तं समुत्सेकितमनीषा बहुमन्यमाना पुनः प्राणं सीत्पार्वतीप्राणनाथम् । तद्-

न्वीश्वरवचनं नान्यथा भवतीति निश्चितमतिः सर्वपुरश्चरणपुरःसरं सर्वामपि संपदं सत्पात्रसात्प्रकल्प्य
20

शिरोमुण्डनं विधाय काषायवसनं परिधाय देवसेनया सह मृदङ्गवाद्यादिमङ्गलघोषनृत्तगीताद्यनेका -

डम्बरप्रसृमरसंभ्रमोत्सवा महानन्दोर्मिलहरीपरिरब्धान्तरापघना घटीचतुष्टयमध्ये कृत्यशेषं संपूर्णं वि
-
धाय परमेश्वरस्य महर्तीतीं पूजां च निर्माय निर्मर्यादं प्रदक्षिणं कृत्वा प्रीतिपूर्वं परमेश्वरस्याज्ञां

शिरस्याधाय प्रासादोपरितनप्रदेशमारुरोह । समस्तो ऽपि लोक आहारनिद्रादिकं विमुच्य सज्जीभूय

वर्तते स्म।मुण्डितयोर्मुण्डयोरुपरि चण्डांशोस्तीव्राः करा वहूचह्व्यङ्गारदाहगरिमाणं पुष्णन्ति । यामयुग्म
25
-
मप्यजनिष्ट परं नागते विमाने । तदनु बिल्वपादपस्योपरि स्थितः पक्षी व्याजहार गिरं स कीरः ।

यत उक्तम् ।
शठे प्रतिशठं कुर्यादादरे च तथादरम् ।
 
यत उक्तम् ।
 

त्वया मे लुञ्चिताः पक्षा: मया ते मुण्डितं शिरः ॥
 

तर्हि प्रभावति बुद्धिरियं प्रोत्स्फुरति यदि तदिदानीं यातु भवती ॥
 

इति सप्ततिकथा ॥ ७० ॥
 
35
 
30

 
अन्येद्युर्विनयकन्दर्पः पृथिवीपतिः प्रभावतीमन्दिरमियाय । प्रभावती च निजमन्दिरमागतं महीपालं

महता प्रेमभरेण संदर्शनेन संभाव्य तत्रोपवेष्टुं सिंहासनमचीकरत् । राजा च सिंहासनमध्यरुक्षत् । तदा

पञ्जरशायिनं कोकीरं निरीक्ष्य तं जिघांसुमीजीर:र्मार्जारः क्रियासमभिहारेण विरोरौति स्म । ततो रोरूयमाणं
माजी

मार्जा
रं प्रोवाच शुकः ।
 

किं त्वं रोदिषि माजीर्जार न चारिर्न च तस्करः।

नन्दभूपकुमारो ऽयं परनारीसहोदरः ॥
 

इत्थं कीरगिरमाकर्ण्य बद्धमौन एव निरगाद्विनयकन्दर्पः ॥ .
 
-
 

इति कथाकोशे शुकसप्ततिः समाप्ता ॥

॥ श्रीरस्तु ॥
 
-