This page has been fully proofread once and needs a second look.

साक्रान्तस्वान्तो जनः कथमेकहेलयैवानयितुं शक्यः । हृदयान्तःस्थगितप्रथमरसावस्थोद्गाढा न किं सेवन्ते ।

अन्तःकरण गुणहार्दद्धसंबन्धशैथिल्यपरिपाव्या परिमृदितरणरणकतासमाश्रये व्यावहारिकी बुद्धिरिय-

मुपवर्णयितुमुदर्कसंपर्कोपयोगिनी भवति ।......
.. त्रिविक्रम त्वं जोषमास्स्व । अहमेव शनैः शनैरुपपत्तिविशेषैस्तं

शिक्षिष्ये इत्यभिधाय हरदत्तो निजमन्दिरं समासदत् । तदनु हरदत्तः पुत्रस्य विषयोपभोगे निरत्युत्कर्ष-

विशेषमभिवीच्क्ष्य तदसोढतया देहमात्मीयं परित्यक्तुं पर्यैच्छत् । त्रिविक्रमो वातीर्त्तामपि शुश्राव । ततस्त्वरमा- 5

णो हरदत्तोपान्तमाजग्मिवान् । तावतासौ हरदत्तः समग्रामपि प्रायोपवेशसामग्रीं निर्मायावस्थितो

वर्तते । ततः तमतिचुकोप । हरदत्त त्वां विहाय नान्यं कंचन मन्दमतिमुपलभे । त्वं देहत्यागाय किमर्
थं
वृथैव प्रवृत्तो ऽसि । देहो ऽयं कियता महायासेनासाद्यते । देहेनानेन पदार्थचतुष्टयमपि साध्यं

संपाद्यते । अस्य देहस्य कृते योगिनः सिद्धाः साधकाश्च नानारसरसायनादिषु परिचिन्वते ।
 

 
अभिहितं च ।
 
पुनर्दाराः पुनर्मित्रं पुनः क्षेत्रं पुनः सुताः ।

पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥

आपदर्थं धनं रजेक्षेद्दारानुन्रक्षेद्धनैरपि ।

आत्मानं सततं रजेक्षेद्दारैरपि धनैरपि ॥
 

 
अत एव त्वमुचितं परिजिहानो ऽसि । आकर्णयतु नाम भवान् । पुत्रस्य श्रम ईदृशस्तव गृहीतुमयुक्तः ।

उदितं च ।
 
जायमानो हरेद्भायीर्यां वर्धमानो हरेद्धनम् ।

म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥
 
किं च ।
 
321
 
तथा ।
 
बण्ड: शाकुनिको मन्त्री किमेकः स्तम्भसेवकः ।
सयो ऽपवादी रोगी च सप्तैतान्सेवकांस्त्यजेत् ॥
अलसं निष्ठुरं व्यर्थ क्रूरं व्यसनिनं शठम् ।
असंतुष्टं कृतघ्नं च त्यजेद्दुष्टं महीपतिः ॥
 
10
 

 
ततो हरदत्तो ऽप्यभाषीत् । अहमेतस्मात्पुत्रव्यसनजनितदुःखाइवोद्दवीयान्भविष्यामि । तादृशः प्रकारः कश्चि
-
दस्ति चेत्तदानीमाचक्ष्व । तदानीं त्रिविक्रमस्तमाचष्ट । मलयपर्वते गुणसागरसंज्ञः शुकोऽस्ति । तथा

हिमवतः शृङ्गे मलयवती नाम शारिका वर्तते । तौ द्वावपि मुनिशापतः पचिक्षिणावजायेताम् । तौ

द्वावानेतव्यौ । ततस्तौ भवतः पुत्राय उपदेशं दास्यतः । ततो हरदत्तो वादीत् । तौ कथं पक्षिणी 20
णौ
जातौ । केन दोषेण मुनिना शप्तौ । त्वमप्येतत्कथं जानीषे । तदेतद्वृत्तान्तमनस्तमितसामान्यं भवानवादीत् ।

तच्छ्रुत्वा त्रिविक्रमः शुकशारिकयोः प्रथमवृत्तान्तमभ्युदितवान् । आकर्णय मित्र राजवैश्यवर्य मानसं

सर उत्तरस्यां दिशि योजनमात्रे पर्वते निवसत्येकम् । तत्र चैकस्तपोनिधिनामधेयस्तपोधनो बहुभि-

र्मुनिभिरुपासितः समास्ते । स चैकस्मिन्दिने विद्याधननामानं शिष्यं देवार्चनाय पुष्पाण्याहतुर्तुं प्रातिष्ठिपत् ।

स मुनीश्वरस्याज्ञासमयमनन्तरमेव निरगात् ।
 
25
 

 
उक्तं च ।
 
15
 
30
 
बण्ड: शाकुनिको मन्त्री किमेकः स्तम्भसेवकः ।
सद्यो ऽपवादी रोगी च सप्तैतान्सेवकांस्त्यजेत् ॥
तथा । अलसं निष्ठुरं व्यर्थं क्रूरं व्यसनिनं शठम् ।
असंतुष्टं कृतघ्नं च त्यजेद्दुष्टं महीपतिः ॥
 
ततो ऽसौ पुष्पाहरणाय गच्छन्पथि पुष्पवाटिकामपश्यत् । दृष्ट्वा च तां पुष्पाण्युपचेतुमन्तः प्राविचत्
शत् ।
तत्र च घनसंपिण्डितपर्णपुञ्जसंपूरितं फलसमाहारात्समन्ततो नम्रं माकन्दतंतरुं मकरन्दरसोन्मदिष्णु-

मदनमङ्गलमहोदयं मनःसर्वस्वापहारकं लोचनगोचरं चकार । तस्य तले गन्धर्वमिथुनं ददर्श । सुरेश्व-

रपुरी गायको विश्वावसुसंज्ञको गन्धर्वराजः । तथा तस्य धर्मचारिणी मालावत्याह्वया । तद्द्वयमपि

क्रीडाकौतुकपरवशं विपञ्चीं गृहीत्वा मिलित्वा गानं कुर्वाणमभूत् । तयोगीयतोः स को ‍ऽपिः लयः

प्रादुरभूद्येन साक्षाच्छ्रीपार्वतीनाथश्चन्द्रमौलिरेव स्वयं परितुष्यति । तच्छ्रुत्वा स विद्याधन: स्वं विधेयं 36

विस्मृत्य तदेवाकर्णयंस्तत्रैवातिष्ठत् ।