This page has been fully proofread once and needs a second look.

375
 
इत्यभिधाय स तां निरकासयत् । स तामपत्यद्वयसहितां पर्यत्यजत् । परित्यागविसंविधो न कञ्श्चन

संबन्धो ऽस्त्यतः परमित्यभिधाय प्रदत्तवान् । इत्थं तद्विसृष्टा सापत्यमेकं कव्ट्यामभिरोप्यैकं कराङ्गुलि
-
भिराधृत्यापत्यद्वयसहिता सान्यस्मिन्ग्रामे मातृमन्दिरं प्रति निरयासीत् । ततो अरण्यमध्ये मध्याह्ने

पथि गच्छन्ती परिश्रान्ता कस्यचिद्विटपिनस्तले निषसाद । ततस्तामभिवोच्क्ष्य दूरादेव व्याघ्रस्तां भक्ष -

यितुं समागतवान् । तर्हि प्रभावति त्वमपि चारु विचारय । एतादृशे समये कमुपायमकरोत्सा । तदा 6

प्रभावती विचारणाय प्रावर्तत । न तदुपायं कलयामास । तावता तमस्विन्यपि प्राचोक्षीयत । तदा

प्रभाते प्रभावती तदुपायाविष्करणाय शुकमनुयुक्तवती । सो ऽपि तद्व्याहरणाय कृतप्रयत्नो ऽभवत् ।

प्रभावत्याकर्णय । तदा चित्रकायमायान्तं लचीक्षीचकार । तदा तदपत्यद्वयमपि पेडया ताडयामास ।

तत्ताडनपीडितं द्वयमप्यरुदत् । ततस्तद्रोदनशमनाय स्वयं पुत्राववोचत् । अहं तावद्व्याघ्रहन्त्री येन

केनापि प्रकारेण चित्रकायद्वयं निहत्य भवतोराहाराय पर्याप्तं पूरयिष्यामि । यावता द्वितीयो 10

द्वीपी समागच्छति तावतैनमेवागच्छन्तं मया निहतं विभज्य भक्षयतमित्यभिधाय तस्य पुण्डरीकस्य

खण्डनायाखण्डनविक्रमापत्यद्वयं तत्र भुवि व्यवस्थाप्योदतिष्ठत । तद्वचनाकर्णन समनन्तरमेव मृगारिर्जीवं

गृहीत्वा पलायमानो निरगात् । त्वमपीत्थं जानासि चेद्यदि तदानीमनुसर ॥
 

इति द्विपञ्चाशत्कथा ॥ ५२ ॥
 

 
पुनः प्रभावती शुकं प्रष्टुं प्रावर्तत । शुको बभाषे । देवि तस्या व्याघ्रमार्या इवोपायान्तरप्रयोगे चा - 15

तुर्यमुदेति भवत्या यदि तदा गन्तव्यं भवत्या । ततः प्रभावती तद्द्वृत्तान्तं जिज्ञासुः पप्रच्छ शुकम् । सो

ऽप्यवोचत् । शृणु प्रभावति । शार्दूलः पलायमानो गच्छन्नस्ति । तदा मार्गे क्रोष्टा दृष्टवान् । स च तर बुं
क्षुं
बभाषे । व्याघ्र देवाः किमिति पलायमाना वर्तन्ते । तदा व्याघ्रो न वदति । तदा क्रोष्टा वचनयुक्ति -

भिस्तद्भयमपाकृत्य स्थिरीकृतवान् चित्रकायम् । तव च पृष्ठतो न किंचिदागच्छति । त्वं पश्य । त्वयि

किमेष आकस्मिको भयः समुदायमानस्तिष्ठति । भयं जहीहि । मत्पुरस्तादाचक्ष्व । यत्किंचिद्वेवैषम्यमाति - 20

ष्ठितमस्ति तदहं युक्तिविशेषेणापकरिष्यामि । इत्याकर्ण्य धैर्यमालम्ब्य क्षणं तस्थिवान्पुण्डरीकः । तस्य

पुरतश्चरितं व्याघ्रहन्त्र्याः प्राकृतं कृतवान् । ततस्तच्छ्रुत्वा मृगधूर्तो नरीनर्ति स्म गिरम् । याहि पुरतः ।

केन त्वं व्याघ्रः कृतो ऽसि । तत्त्वामहं मूर्खमुख्यमुपलक्षये । सा त्वां भीषयामास । कुत्र मानुषाश्चित्रकायं

मारयन्ति । त्वं वृथैव भीतवानसि । आगच्छ गच्छावस्तस्याः पुनरन्तिकम् । तदानीमभ्यधाद्द्वीपी। तस्मादेव

पलायसे तयाहमेव धृत्वा निहन्तव्यः । तदा क्रोष्टाभाषिष्ट । त्वं यदि मां पलायमानं ब्रुवाणो ऽसि 25

तर्ह्यात्मनो गले मामानह्य तावता तवापि मत्पलायनशङ्का निवर्तिष्यते । तदनन्तरमात्मनो गले
सु

सृ
गालं पिनद्धवाञ्छार्दूलः । ततो मृगारिहन्त्री तावप्यागच्छन्तौ वीक्षते । प्रभावति त्वमपि विचार्य

व्याहर । तदानीं व्याघ्रतुरा कमुपायं प्राकल्पयत् । ततः प्रभावती प्रभातं प्रतिभासाप्रभवप्रतिभावितं

विधाय यदा तदुत्तररहस्यं न कलयामास तदा शुकं पप्रच्छ सोत्कण्ठा । अवदच्छुक: । आकर्णय

प्रभावति । सा द्वीपिजग्धिनी मृगधूर्तं मृगारिमागच्छन्तमालोक्य क्रोष्टारमभाषिष्ट । अरे क्रोष्टो पूर्व - 30

स्मिन्दिने त्वं मत्पुरस्तादात्मनः सत्यसुकृतं दत्त्वा गरीयसीमाज्ञामपि विधाय गतो ऽभूः । तर्हीदानीं

किमित्येकमेव द्वीपिनं त्वमानैषीः । एकेन व्याघ्रेणैकस्यापत्यस्योदरमापूर्यते । तदा द्वितीयमपत्यं किं

त्वां भक्षयिष्यति । इति वचनं व्याघ्रो ऽश्रौषीत् । तदनन्तरं पलायनमेवाकरोत् । तर्हि प्रभावति त्वम -

प्युपायविशेषं परिशीलयसि यदि तदानीमनुयाहि ॥
 

इति त्रिपञ्चाशत्कथा ॥ ५३ ॥
 
49*
 
35