This page has been fully proofread once and needs a second look.

भावपुरःसरं मनसि विक्षेपं बिभ्राणः सात्त्विकवासनया यत्सुकृतसंचयमार्जयति तस्य सुकृतस्य

फलमधिकत्वेन बोभवीति । भावानुसारिणी सिद्धिरधिगम्यते । तदनु तेन हरदत्तेन दैवज्ञानाहूय

जातकर्म निरमाथियि । मदनसेन इति नामधेयं व्यदधत् । ततः क्रमेणान्नप्राशनचौलकर्मव्रतबन्धादिकं
विधाय समस्तकलाकलापेभ्य: स्नातकमकारयत् । ततो वङ्गदेशनिवासिनः कुमुदकोशनामधेयस्य पुत्री
5
नामतः प्रभावती प्रभावितीर्णसमस्तजननयनाह्लादकारिणी । तामेणीदृशं मदनसेनः पर्यणैषीत् ।
सर्वाङ्गसौन्दर्यविभ्रमवती सकलकलाकोविदा संगीतसाहित्यरसाभिनयविलसदसमशरशरनिकरहतिप-

रवशा परिरम्भसौरभ्यविजृम्भमाणविषमविषयरसविषमञ्जरी कटाचच्छटाक्षेपपरिक्षिप्तजनता घनताप-

संपादितानेकलोकशोकसंवर्धनप्रभावती । तेन मदनसेनेन तत्तद्भावकलाकलापकुशलेन भृशमन्वरज्यत ।

तयोरप्यतिशायी प्रेमभावो ऽवर्धिष्ट । सुखेन तृतीयपुरुषार्थमसेविषाताम् । यदि मुहूतीर्तार्धमपि परस्परं
10

न ददृशाते तदानीमनेकयुगावगाढविरहवेदनावैधुर्यमाविर्भाव्यते । अनया रीत्या तेन मदनसेनेन

पुरुषार्थद्वयाद्विरतेन गरीयः सुखमनुभूय भूयसानेहसा कामपुरुषार्थरसोपसेवायां प्रावर्तिष्ट ।
 

 
उक्तं च ।
 
15
 
320
 
25
 
अमृतं शिशिरे वह्निरमृतं स्वामिगौरवम् ।

भार्यामृतं गुणवती धारोष्णममृतं पयः ॥
 

वाणी सारस्वती यस्य भार्या रूपवती सती ।

लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥

रम्या रामा यदि कुलवधूस्त्यागभोगाय वित्तं

वक्त्रे वाणी सरसमधुरा शंकरे चित्तवृत्तिः ।

सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां

धिग्धिग्दुःखं निरशनपदं स्वर्गमेकान्तदुर्गम् ॥
 
20

 
इत्यंथं मदनसेन : समस्तमपि निजमुद्यममपहाय विषयोपभोग एवाश्रान्तविश्रान्तः । तदानीं तस्य पिचा
त्रा
शिक्षितुमादद्रे । इत्यभ्यधायि च । रे मदनसेन । त्वमात्मीयं व्यापारं परित्यज्याहर्निशं दयितायत्त एव

वर्तमानो ऽसि । तर्हि त्वदीयमेतद्व्यवसितमौचित्यं नानुषज्जते ।
 

 
उक्तं च ।
 
अतिव्ययो न कर्तव्यो नातिकामं परामृशेत् ।

अतितृष्णानपत्यञ्श्च अवश्यं निहते धनम् ॥

अतिरूपाद्गता सीता अतिगर्वेण रावणः ।

अतिदानाद्वलिर्बद्धः सर्वत्रातिशयं त्यजेत् ॥
 

 
अस्मात्कारणान्नातिशय: कामसेवायां त्वया कार्य: । पुरुषेण स्थानेष्वेतेषु संतोष एवादर्तव्यः ।
 

 
उक्तं च ।
 
संतोषस्त्रिषु कर्तव्यो मन्मथे भोजने धने ।

त्रिषु चैव न कर्तव्यः तपसि ध्यानदानयोः ॥
 
30

 
इत्यंथं पित्रा बहुशो ऽनुशासितो ऽपि मदनसेनो विषयासक्तमानसो न तदुदितमभिमनुते स्म ।
 

 
आहुश्च ।
 
न पश्यति मदान्धो ऽपि कामान्धो ऽपि न पश्यति ।

चुहींक्षुर्हीना न पश्यन्ति चार्थी दोषं न पश्यति ॥
 

अर्थातुराणां न सुखं न बन्धुः कामातुराणां न भयं न लज्जा ।

विद्यातुराणां न सुखं न निद्रा चुक्षुधातुराणां न रुचिर्न पक्कम् ॥
 
35

 
कारणादेतस्मान्मदनसेनो न पितुः शासनमभिमनुतेतराम् । ततोऽयं हरदत्तः पुत्रस्योपालम्भं त्रि-

विक्रमनामानं मित्रमाश्रावयत । ततस्तमाकर्ण्य त्रिविक्रमो हरदत्तमवादीत् । शृणु सखे । मन्मथर-