This page has been fully proofread once and needs a second look.

373
 
वज्ञानं पितुरग्रे प्रोक्तवान् । तदासौ तस्याः प्रीत्या पुत्रावज्ञापरिहारविषयं न किमपि व्याहरति

स्म । इति सति स बालकृष्णो ऽप्यचिन्तयत् । अतः परं कः प्रकार: कर्तव्यः । पितापि तावदस्मदीयं

पारमत्यं निरवदति एतस्याः प्रीतिप्रकर्षोल्लासेन । तस्यै हि स्नेहस्यास्य भङ्गोपायमारचयामि । एतावता

प्रयोजनमिदमस्मदीयं स्वत एव सेत्स्यति । तदन्वेकस्मिन्दिने बालकृष्णो निजजनकमभिवीच्क्ष्य तत्सं -

निधानं गत्वा बभाषे । तात तव पुरस्तात्किं व्याहरामि । पित्राभिधत्स्वेति भणिते जगाद बालकृष्णः। 5

अस्माकं द्वितीयो जनको ऽस्ति । यथा त्वं करोषि तथैवासौ करोति प्रत्यहम् । तदा व्याजहार जनकः ।

तमपि मह्यमेकदा दर्शयिष्यसि । बालकृष्णो ललाप । कस्मिंश्चिद्दिवसे तुभ्यमपि दर्शयिष्यामीत्यभिधाय

मौनमेवास्ते । तदनु देवधरस्य हृदये विचिकित्सोदियाय । मनोगतमुवाच । स्त्रीणां चरित्रं को नाम

ज्ञातुमीष्टे ।न कस्यापि स्त्रियो ऽवश्यं वश्या भवेयुः ।
 

 
तथोक्तम् ।
 
शास्त्रं सुनिश्चितधियामपि चिन्तनीय
-
माराधितो ऽपि नृपतिः परिशङ्कनीयः ।

अङ्के स्थितापि युवतिः परिशङ्कनीया

शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥
 
10
 

 
अपत्यं यत्किमपि वदति सो ऽपि शब्दो न निर्मलो भवितुमर्हति । तस्य कथंचिदभिप्रायो विद्यते ।

इति मनसि निश्चित्य तस्यां भार्यायां पुरातनीं प्रीतिं परिहृत्य गालीवितरणताडनादिनातिरोषभावं 16

प्रादुष्कृत्य प्रवर्तमानो ऽस्ति । तदा तस्य भायीर्या विचारदत्तचित्ता प्रावर्तत । ममोपर्येतादृशो ऽनन्य -

साधारणप्रेमास्य पत्युरासीत् । स त्वेतस्य बालकृष्णव्यसनेन पराहतः । तस्मादमुमेवाभ्यक्षयामि । ततो

यथा ह्ययं साधुर्भवति तथा कंचन प्रकारं करिष्यामि । ततः सा तं बालकृष्णं संनिधावाजुहाव ।

तदन्ववादीच्च । त्वं मदीयस्तातः । यदा मम श्रेयः करिष्यसि तदानीं तव समोहितं करिष्यामि । ततो

ऽभ्यधाद्वालकृष्णः । तव कुत्रत्यं श्रेयः । इत्मेव भवत्या भवति । एतावन्तं कालं मम न कांचन चिन्तां 20

कृतवत्यसि । तदा साप्यभाणीत् । अतः प्रभृत्यार्य त्वदीयां परिचर्यायां सम्यक्करिष्यामि । यत्किमपि रम्यं

तद्भवते वितरामि । एतस्मिन्विषये मदीयमस्ति सुकृतं भाषणं च प्रयच्छामि । तदा स बालकृष्ण :
णः
तस्याः श्रेयोनिर्माणं स्वीकृतवान् । तर्हि प्रभावति त्वमपि विचारय । स बालकृष्ण : पूर्वोदितं वचनं

कथं विनिमयति स्म । तदा प्रभावती विचारणाय प्रावर्तत परं नावजगाम । तदानीं पक्षिणमप्रा -

क्षीत् । सो ऽप्याह । प्रभावति तदानीं स बालकृष्णः पितरमासीनमभिवीच्क्ष्य स्वयमपि तदुपकण्ठमा - 25

गादित्यभाषिष्ट । तातास्मदीयं द्वितीयं जनकं भवतो दर्शयिष्यामि । तदानीमभ्यधादसौ । दर्शयेति ।

इत्यभिधाय दर्पणमानीय पाणिनाग्रहीत्पितुरभिमुखं स्थापितवान् । तत्रत्यं प्रतिबिम्बमदर्शयत् । जगाद

चेदम् । एकस्त्वं जनको द्वितीयो ऽयं जनकः । पाणिमचालयत् । तदानीं प्रतिबिम्बस्यापि वेपते स्म

पाणिः । ततश्चावोचत् । इदं तत्स भवति । यथैव भवान्कुर्वाणो ऽस्ति तथैवायमपि करोति । तदा
नीं
तदुदीरणात्तस्य मनःस्थितो विकल्पः पर्यक्षीयत । तर्हि प्रभावति त्वमपीत्मुत्तरं व्यत्ययसि यदि 80

तदानीं साधयात्मानं स्वमनोरथसाधनाय ॥
 

इति पञ्चाशत्कथा ॥ ५० ॥
 

 
पुनः प्रभावती पक्षिणं प्रश्नयति स्म । ततो ऽवददसावपि । देवि प्रभावति बहुबुद्धिः प्रकृतिः पा
-
र्थिवस्यायासमपचकार । तादृशं युक्तिविशेषं प्रयुक्ति भवती यदि तदानीं गमनमङ्गीकुरुतात् ।

तन्निशम्य प्रभावती शुकं बहुबुद्धिवृत्तान्तं पृच्छति । ततस्तदाविवर्णयिषुः पतत्री गिरां ग्रथनेन प्रभा - 35
वर्ती

वतीं
प्रीणयामास । प्रतापपुराभिधाने नगरे भरताचार्यनामधेयो नरेश्वरः । तस्यामात्यो बहुबुद्धि -
Abh d. I. Cl. d. k. Ak d. Wis3. XXI. Bd. II. Abth.
 
49