शुकसप्ततिः /54
This page has been fully proofread twice.
समागच्छन्नस्मि । ग्रामान्निजान्निर्गत्य ममाष्टमासा अजायन्त । ममेयं प्रावरणपटी विद्योतते तां भवत्यै
प्रदास्यामि । श्रीकृष्णनाथः प्रीतिमवाप्स्यति । मह्यमेकवारं भरतपञ्चशरनरपतितरुणतरशशाङ्कुरमेदुर -
शरदारम्भजृम्भमाणचन्द्रकिरणकोरककोमलामलिनतानिरसनकोविदान्दशनमयूखान्किरन्ती वितर
सुरतमित्थयभिधाय निजलोचनगोचरीभूतपञ्चशरनरपतिचतुरहृदयचातुर्यसहचरनवीनवैधव्यदीक्षादा -
नदत्तविधानां रयनिरस्तविसृतसमस्तविश्वस्तां प्रशस्तेस्तस्याश्चरणसरसिरुहमधुकरायमाणमस्तकस्तां प्रद -
क्षिणीकृत्य प्राणंसीत् । तदनु प्रणिपातपरायणा सहसैवोत्थातुं नेच्छति स्म । बलादनिच्छन्त्या बालविधवाया
बहुविधपादपद्मपरिचर्यापरिचयचातुरीं प्रचुरीकुर्वाणस्तरुणकरुणापरिणतवचनानि व्याहरमाणो ऽनव -
रतनिरयद्वारनिरोधनपिधानपरतरद्वारवतीपुरवराधिपमधुमथनशरणचरणनिर्वर्णनजनिताग्रगण्यपु -
ण्यापणसमर्पणकृपणमानसो द्विपटीमात्रं धनं तस्यै समर्प्येदमस्मदभ्यर्थनं नान्यथा कर्तुं युक्तमित्यप्राक्षीत् ।
तदनुसरणनिपुणकरुणवचननिचयपरिचयपेशले तस्मिंस्तदीयदयापराधीनं मानसमासीदासीनायाः ।
तदा सा व्यचीचरद्व्यभिचरणाचरणाय । प्रायेण कुसुमशरप्रहारमूर्च्छितो मन्दाक्षं द्रावयेत् ।
ततो ऽभ्यधात् । आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥
इति विचारपदवीमवगाहमाना तन्मानसं चरितार्थयति स्म । तथा च व्यवसिते निजपटीपटीयसीं
चिन्तां चिकीर्षुः किंचित्कालमस्थात् । तर्हि प्रभावति त्वमप्यभिधेहि । केनोपायप्रकल्पनेन स गोविन्दो
निजां प्रावरणपटीयसीं पटीमपाहार्षीत् । इति पतत्रिसमभिहितं तदवगत्य प्रभावत्यपि विचारदृशा
चारु चिन्तयन्ती न तदुपायचातुर्यं स्वचेतनायामासादयति स्म । तदनु क्षणदाप्यक्षीयत प्रभाते च
नभोगं प्रभावत्यभाषिष्ट । मया तु नावबुध्यते । खग त्वमेतदुपायनिर्माणमाचक्ष्व । तदा शुको ऽपि
चक्कावाण । तदा प्रभावति स गोविन्दो दिगम्बरो ऽम्बरमणितापातिशयस्फुटन्मस्तककरोटीप्रदेश एव
द्रागाजगाम ग्रामम् । तत्र च ग्रामद्वारि ग्राममुख्याः पञ्चषाः पञ्चजनहितानुसरणसरिणिपारीणाः
सकलयाचकयाञ्चाप्रत्यर्पणकलापारीणा न्यवात्सुः । कौपीनमात्रधनः स तु तानालोक्याञ्जलिमबध्नात् ।
अवहितकर्णा भवन्तु भवन्तः । दूरादागच्छन्नुत्तरेण मार्गेण क्षेत्रं समीक्ष्य बहुधा बाधमानां बुभुक्षां
च निरीक्ष्य क्षीणकरणगणो वालुकफलयुगलमहमग्रहीषम् । तावता पदवीमेतां अविदम् । तदनु मञ्च -
मध्यारुह्य क्षेत्रं रक्षन्ती महिला मञ्चादवरुह्य मदीयं वस्त्रमग्रहीत् । अहं श्रीद्वारकां गत्वा श्रीकृष्ण -
दर्शनं विधाय पुनर्निजग्रामं व्रजन्नस्मि । वस्त्राभावादनावृताङ्गो ऽस्म्यहम् । तर्हि मदीयं सिचयं दापय -
तेत्यभिधाय समं तेषां पुरस्तादुपाविक्षदसौ । ततस्ते तस्य हस्ते वस्त्रमदापयन् । ते ग्रामाधीशास्तस्यै
अक्रुध्यन् । स च ब्राह्मणस्तैः प्रस्थापितो निजनगरमार्गमन्वसरत् । तर्हि प्रभावति त्वमपीदृशोपाया -
नुसंधानं बोबुधोधीषि यदि तदा सुखेन साधय ॥
इति चतुश्चत्वारिंशत्कथा ॥ ४४ ॥
ततः प्रभावत्युपपत्युः समीपगमनाय पक्षिणमप्राक्षीत् । ततस्तयानि <error>नि </error><fix>नु</fix>युक्तो द्विजो व्याजहार । मतिचकोरे
सालश्रेष्ठीव धूर्ताहवं परिशीलयसि यदि तदा व्रज । ततः प्रभावती तद्वृत्तान्तावगमाय शुकमवोचत् ।
तथाया पृष्टः शुको ऽप्यवदत् । शृणु प्रभावति । पीडवसिनामाग्रहारः । तत्र सालश्रेष्ठी वणिक् । स तु
व्रीहोहीन्गृहीतुं महीमण्डनं श्रीपुराभिधानं गच्छति स्म बह्वीयसा विभवेन । तत्र बहुसोसीरनासोसीरं कर्षजनप -
रिवृतं मुख्यं कृषीवलं निजाम्बकसांनिध्यमकरोत् । तेन समं गरिष्ठां गोष्ठीं कुर्ववाणः सालश्रेष्ठी तं
गोधमार्थं पप्रच्छ । ततो ऽसौ कृषीवलो भणति स्म । अद्यतनं दिनमत्र निवसन्तु भवन्तः । प्रातर्दिनना -
यथस्योदये गोधूमान्भवद्भ्यो दर्शयिष्यामि । तदर्थं बध्नामि । इत्यभिधाय कर्षको ऽपि वणिजा समं स्वम -
प्रदास्यामि । श्रीकृष्णनाथः प्रीतिमवाप्स्यति । मह्यमेकवारं भरतपञ्चशरनरपतितरुणतरशशाङ्कुरमेदुर
शरदारम्भजृम्भमाणचन्द्रकिरणकोरककोमलामलिनतानिरसनकोविदान्दशनमयूखान्किरन्ती वितर
सुरतमित्
नदत्तविधानां रयनिरस्तविसृतसमस्तविश्वस्तां प्रशस्तेस्तस्याश्चरणसरसिरुहमधुकरायमाणमस्तकस्तां प्रद
क्षिणीकृत्य प्राणंसीत् । तदनु प्रणिपातपरायणा सहसैवोत्थातुं नेच्छति स्म । बलादनिच्छन्त्या बालविधवाया
बहुविधपादपद्मपरिचर्यापरिचयचातुरीं प्रचुरीकुर्वाणस्तरुणकरुणापरिणतवचनानि व्याहरमाणो ऽनव
रतनिरयद्वारनिरोधनपिधानपरतरद्वारवतीपुरवराधिपमधुमथनशरणचरणनिर्वर्णनजनिताग्रगण्यपु
ण्यापणसमर्पणकृपणमानसो द्विपटीमात्रं धनं तस्यै समर्प्येदमस्मदभ्यर्थनं नान्यथा कर्तुं युक्तमित्यप्राक्षीत् ।
तदनुसरणनिपुणकरुणवचननिचयपरिचयपेशले तस्मिंस्तदीयदयापराधीनं मानसमासीदासीनायाः ।
तदा सा व्यचीचरद्व्यभिचरणाचरणाय । प्रायेण कुसुमशरप्रहारमूर्च्छितो मन्दाक्षं द्रावयेत् ।
ततो ऽभ्यधात् । आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥
इति विचारपदवीमवगाहमाना तन्मानसं चरितार्थयति स्म । तथा च व्यवसिते निजपटीपटीयसीं
चिन्तां चिकीर्षुः किंचित्कालमस्थात् । तर्हि प्रभावति त्वमप्यभिधेहि । केनोपायप्रकल्पनेन स गोविन्दो
निजां प्रावरणपटीयसीं पटीमपाहार्षीत् । इति पतत्रिसमभिहितं तदवगत्य प्रभावत्यपि विचारदृशा
चारु चिन्तयन्ती न तदुपायचातुर्यं स्वचेतनायामासादयति स्म । तदनु क्षणदाप्यक्षीयत प्रभाते च
नभोगं प्रभावत्यभाषिष्ट । मया तु नावबुध्यते । खग त्वमेतदुपायनिर्माणमाचक्ष्व । तदा शुको ऽपि
चक्
द्रागाजगाम ग्रामम् । तत्र च ग्रामद्वारि ग्राममुख्याः पञ्चषाः पञ्चजनहितानुसरणसरिणिपारीणाः
सकलयाचकयाञ्चाप्रत्यर्पणकलापारीणा न्यवात्सुः । कौपीनमात्रधनः स तु तानालोक्याञ्जलिमबध्नात् ।
अवहितकर्णा भवन्तु भवन्तः । दूरादागच्छन्नुत्तरेण मार्गेण क्षेत्रं समीक्ष्य बहुधा बाधमानां बुभुक्षां
च निरीक्ष्य क्षीणकरणगणो वालुकफलयुगलमहमग्रहीषम् । तावता पदवीमेतां अविदम् । तदनु मञ्च
मध्यारुह्य क्षेत्रं रक्षन्ती महिला मञ्चादवरुह्य मदीयं वस्त्रमग्रहीत् । अहं श्रीद्वारकां गत्वा श्रीकृष्ण
दर्शनं विधाय पुनर्निजग्रामं व्रजन्नस्मि । वस्त्राभावादनावृताङ्गो ऽस्म्यहम् । तर्हि मदीयं सिचयं दापय
तेत्यभिधाय समं तेषां पुरस्तादुपाविक्षदसौ । ततस्ते तस्य हस्ते वस्त्रमदापयन् । ते ग्रामाधीशास्तस्यै
अक्रुध्यन् । स च ब्राह्मणस्तैः प्रस्थापितो निजनगरमार्गमन्वसरत् । तर्हि प्रभावति त्वमपीदृशोपाया
नुसंधानं बोबु
इति चतुश्चत्वारिंशत्कथा ॥ ४४ ॥
ततः प्रभावत्युपपत्युः समीपगमनाय पक्षिणमप्राक्षीत् । ततस्तया
सालश्रेष्ठीव धूर्ताहवं परिशीलयसि यदि तदा व्रज । ततः प्रभावती तद्वृत्तान्तावगमाय शुकमवोचत् ।
त
व्री
रिवृतं मुख्यं कृषीवलं निजाम्बकसांनिध्यमकरोत् । तेन समं गरिष्ठां गोष्ठीं कुर्
गोधमार्थं पप्रच्छ । ततो ऽसौ कृषीवलो भणति स्म । अद्यतनं दिनमत्र निवसन्तु भवन्तः । प्रातर्दिनना