This page has been fully proofread once and needs a second look.

368
 

 
समागच्छन्नस्मि । ग्रामान्निजान्निर्गत्य ममाष्टमासा अजायन्त । ममेयं प्रावरणपटी विद्योतते तां भवत्यै

प्रदास्यामि । श्रीकृष्णनाथः प्रीतिमवाप्स्यति । मह्यमेकवारं भरतपञ्चशरनरपतितरुणतरशशाङ्कुरमेदुर -

शरदारम्भजृम्भमाणचन्द्रकिरणकोरककोमलामलिनतानिरसनकोविदान्दशनमयूखान्किरन्ती वितर

सुरतमित्भिधाय निजलोचनगोचरीभूतपञ्चशरनरपतिचतुरहृदयचातुर्यसहचर नवीनवैधव्यदीक्षादा -
6

नदत्तविधानां रयनिरस्तविसृतसमस्तविश्वस्तां प्रशस्तेस्तस्याश्चरणसरसिरुहमधुकरायमाणमस्तकस्तां प्रद -

क्षिणीकृत्य प्राणंसीत् । तदनु प्रणिपातपरायणा सहसैवोत्याथातुं नेच्छति स्म। बलादनिच्छन्त्या बालविधवाया

बहुविधपादपद्मपरिचर्यापरिचयचातुरीं प्रचुरीकुर्वाणस्तरुणकरुणापरिणतवचनानि व्याहरमाणो ऽनव -

रतनिरयद्वारनिरोधनपिधानपरतरद्वारवतीपुरवराधिपमधुमथनशरणचरणनिर्वर्णनजनिताग्रगण्यपु -

ण्यापणसमर्पणकृपणमानसो द्विपटीमात्रं धनं तस्यै समये॑र्प्येदमस्मदभ्यर्थनं नान्यथा कर्तुतुं युक्तमित्यप्राक्षीत् ।
10

तदनुसरणनिपुणकरुणवचननिचयपरिचयपेशले तस्मिंस्तदीयदयापराधीनं मानसमासीदासीनायाः ।

तदा सा व्यचीचरद्व्यभिचरणाचरणाय । प्रायेण कुसुमशरप्रहारमूर्च्छितो मन्दाक्षं द्रावयेत् ।
 

 
ततो ऽभ्यधात् ।
 
आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् ।

अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥
 

 
इति विचारपदवीमवगाहमाना तन्मानसं चरितार्थयति स्म । तथा च व्यवसिते निजपटीपटीयसीं
15

चिन्तां चिकीर्षुः किंचित्कालमस्थात् । तर्हि प्रभावति त्वमप्यभिधेहि । केनोपायप्रकल्पनेन स गोविन्दो

निजां प्रावरणपटीयसीं पटीमपाहार्षीत् । इति पतत्रिसमभिहितं तदवगत्य प्रभावत्यपि विचारदृशा

चारु चिन्तयन्ती न तदुपायचातुर्यं स्वचेतनायामासादयति स्म । तदनु क्षणदाप्यचीक्षीयत प्रभाते च

नभोगं प्रभावत्यभाषिष्ट । मया तु नावबुध्यते । खग त्वमेतदुपायनिर्माणमाचक्ष्व । तदा शुको पि

चक्काण । तदा प्रभावति स गोविन्दो दिगम्बरो ऽम्बरमणितापातिशय स्फुट मस्तक मस्तककरोटीप्रदेश एव
20

द्रागाजगाम ग्रामम् । तत्र च ग्रामद्वारि ग्राममुख्याः पञ्चषाः पञ्चजनहितानुसरणसरिणिपारीणाः

सकलयाचकयाच्ञ्चाप्रत्यर्पणकलापारीणा न्यवात्सुः । कौपीनमात्रधनः स तु तानालोक्याञ्जलिमबध्नात् ।

अवहितकर्णीणा भवन्तु भवन्तः । दूरादागच्छन्नुत्तरेण मार्गेण क्षेत्रं समीच्क्ष्य बहुधा बाधमानां बुभुक्षां

च निरीक्ष्य क्षीणकरणगणो वालुकफलयुगलमहमग्रहीषम् । तावता पदवीमेतां अविदम् । तदनु मञ्च -

मध्यारुह्य क्षेत्रं रक्षन्ती महिला मञ्चादवरुह्य मदीयं वस्त्रमग्रहीत् । अहं श्रीद्वारकां गत्वा श्रीकृष्ण -
26

दर्शनं विधाय पुनर्निजग्रामं व्रजन्नस्मि । वस्त्राभावादनावृताङ्गो ऽस्म्यहम् । तर्हि मदीयं सिचयं दापय -

तेत्यभिधाय समं तेषां पुरस्तादुपाविक्षदसौ । ततस्ते तस्य हस्ते वस्त्रमदापयन् । ते ग्रामाधीशास्तस्यै

अक्रुध्यन्ंन् । स च ब्राह्मणस्तैः प्रस्थापितो निजनगरमार्गमन्वसरत् । तर्हि प्रभावति त्वमपीदृशोपाया -

नुसंधानं बोबुधोषि यदि तदा सुखेन साधय ॥
 

इति चतुञ्श्चत्वारिंशत्कथा ॥४४॥
 
30

 
ततः प्रभावत्युपपत्युः समीपगमनाय पक्षिणमप्राचीक्षीत् । ततस्तयानि युक्तो द्विजो व्याजहार । मतिचकोरे
साल श्रेष्ठीव धूर्ताहवं परिशीलयसि यदि तदा व्रज । ततः प्रभावती तद्वृत्तान्तावगमाय शुकमवोचत् ।
तथा पृष्टः शुको ऽप्यवदत् । शृणु प्रभावति । पीडवसिनामाग्रहारः । तत्र

सालश्रेष्ठी वणिक् । स तु
व धूर्ताहवं परिशीलयसि यदि तदा व्रीहोन्गृहीतुं महीमण्रज । ततः प्रभावती तद्वृत्तान्तावगमाय शुकमवोचत् ।
तथा पृष्टः शुको ऽप्यवदत् । शृणु प्रभावति । पी
नं श्रीपुराभिधानं गच्छति स्म बह्वीयसा विभवेन । तत्र बहुसोरवसिनासोरं कर्षजनप-
रिवृतं मुख्यं कृषीवलं निजाम्बकसांनिध्यमकरोत् । तेन समं गरिष्ठां गोष्ठीं कुर्वणः
माग्रहारः । तत्र सालश्रेष्ठी वणिक् । स तु
व्रीहोन्गृहीतुं महीमण्डनं श्रीपुराभिधानं गच्छति स्म बह्वीयसा विभवेन । तत्र बहुसोरनासोरं कर्षजनप -
रिवृ
तं
35
मुख्यं कृषीवलं निजाम्बकसांनिध्यमकरोत् । तेन समं गरिष्ठां गोष्ठीं कुर्वणः सालश्रेष्ठी तं
गोधमार्थं पप्रच्छ । ततो ऽसौ कृषीवलो भति स्म । अद्यतनं दिनमत्र निवसन्तु भवन्तः । प्रातर्दिनना -

स्योदये गोधूमान्भवद्भ्यो दर्शयिष्यामि । तदर्थं बध्नामि । इत्यभिधाय कर्षको ऽपि वणिजा समं स्वम -