This page has not been fully proofread.

368
 

 
समागच्छन्नस्मि । ग्रामान्निजान्निर्गत्य ममाष्टमासा अजायन्त । ममेयं प्रावरणपटी विद्योतते तां भवत्यै
प्रदास्यामि । श्रीकृष्णनाथः प्रीतिमवाप्स्यति । मह्यमेकवारं भरतपञ्चशरनरपतितरुणतरशशाङ्करमेदुर-
शरदारम्भजृम्भमाणचन्द्रकिरणकोरककोमलामलिनतानिरसनकोविदान्दशनमयूखान्किरन्ती वितर
सुरतमित्यभिधाय निजलोचनगोचरीभूतपञ्चशरनरपतिचतुरहृदयचातुर्यसहचर नवीनवैधव्यदीक्षादा-
6 नदत्तविधानां रयनिरस्तविसृतसमस्तविश्वस्तां प्रशस्तेस्तस्याश्चरणसरसिरुहमधुकरायमाणमस्तकस्तां प्रद-
क्षिणीकृत्य प्राणंसीत् । तदनु प्रणिपातपरायणा सहसैवोत्यातुं नेच्छति स्म। बलादनिच्छन्त्या बालविधवाया
बहुविधपादपद्मपरिचर्यापरिचयचातुरीं प्रचुरीकुर्वाणस्तरुणकरुणापरिणतवचनानि व्याहरमाणोऽनव-
रतनिरयद्वारनिरोधनपिधानपरतरद्वारवतीपुरवराधिपमधुमथनशरणचरणनिर्वर्णनजनिताग्रगण्यपु-
ण्यापणसमर्पणकृपणमानसो द्विपटीमात्रं धनं तस्यै समये॑दमस्मदभ्यर्थनं नान्यथा कर्तु युक्तमित्यप्राक्षीत् ।
10 तदनुसरणनिपुणकरुणवचननिचयपरिचयपेशले तस्मिंस्तदीयदयापराधीनं मानसमासीदासीनायाः ।
तदा सा व्यचीचरद्व्यभिचरणाचरणाय । प्रायेण कुसुमशरप्रहारमूर्च्छितो मन्दाक्षं द्रावयेत् ।
 
ततो ऽभ्यधात् ।
 
आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् ।
अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥
 
इति विचारपदवीमवगाहमाना तन्मानसं चरितार्थयति स्म । तथा च व्यवसिते निजपटीपटीयसीं
15 चिन्तां चिकीर्षुः किंचित्कालमस्थात् । तर्हि प्रभावति त्वमप्यभिधेहि । केनोपायप्रकल्पनेन स गोविन्दो
निजां प्रावरणपटीयसीं पटीमपाहार्षीत् । इति पतत्रिसमभिहितं तदवगत्य प्रभावत्यपि विचारदृशा
चारु चिन्तयन्ती न तदुपायचातुर्य स्वचेतनायामासादयति स्म । तदनु चणदाप्यचीयत प्रभाते च
नभोगं प्रभावत्यभाषिष्ट । मया तु नावबुध्यते । खग त्वमेतदुपायनिर्माणमाचक्ष्व । तदा शुको अपि
चक्काण । तदा प्रभावति स गोविन्दो दिगम्बरो ऽम्बरमणितापातिशय स्फुट मस्तक करोटीप्रदेश एव
20 द्रागाजगाम ग्रामम् । तत्र च ग्रामद्वारि ग्राममुख्याः पञ्चषाः पञ्चजनहितानुसरणसरिणिपारीणाः
सकलयाचकयाच्चाप्रत्यर्पणकलापारीणा न्यवात्सुः । कौपीनमात्रधनः स तु तानालोक्याञ्जलिमबध्नात् ।
अवहितकर्णी भवन्तु भवन्तः । दूरादागच्छन्नुत्तरेण मार्गेण क्षेत्रं समीच्य बहुधा बाधमानां बुभुक्षां
च निरीक्ष्य क्षीणकरणगणो वालुकफलयुगलमहमग्रहीषम् । तावता पदवीमेतां अविदम् । तदनु मञ्च -
मध्यारुह्य क्षेत्रं रक्षन्ती महिला मञ्चादवरुह्य मदीयं वस्त्रमग्रहीत् । अहं श्रीद्वारकां गत्वा श्रीकृष्ण-
26 दर्शनं विधाय पुनर्निजग्रामं व्रजन्नस्मि । वस्त्राभावादनावृताङ्गोऽस्म्यहम् । तर्हि मदीयं सिचयं दापय-
तेत्यभिधाय समं तेषां पुरस्तादुपाविचदसौ । ततस्ते तस्य हस्ते वस्त्रमदापयन् । ते ग्रामाधीशास्तस्यै
अक्रुध्यन्ं । स च ब्राह्मणस्तैः प्रस्थापितो निजनगरमार्गमन्वसरत् । तर्हि प्रभावति त्वमपीदृशोपाया-
नुसंधानं बोबुधोषि यदि तदा सुखेन साधय ॥
 
इति चतुञ्चत्वारिंशत्कथा ॥४४॥
 
30 ततः प्रभावत्युपपत्युः समीपगमनाय पक्षिणमप्राचीत् । ततस्तयानि युक्तो द्विजो व्याजहार । मतिचकोरे
साल श्रेष्ठीव धूर्ताहवं परिशीलयसि यदि तदा व्रज । ततः प्रभावती तद्वृत्तान्तावगमाय शुकमवोचत् ।
तथा पृष्टः शुको ऽप्यवदत् । शृणु प्रभावति । पीडवसिनामाग्रहारः । तत्र सालश्रेष्ठी वणिक् । स तु
व्रीहोन्गृहीतुं महीमण्डनं श्रीपुराभिधानं गच्छति स्म बह्वीयसा विभवेन । तत्र बहुसोरनासोरं कर्षजनप-
रिवृतं मुख्यं कृषीवलं निजाम्बकसांनिध्यमकरोत् । तेन समं गरिष्ठां गोष्ठीं कुर्वणः सालश्रेष्ठी तं
35 गोधमार्थ पप्रच्छ । ततो ऽसौ कृषीवलो भगति स्म । अद्यतनं दिनमत्र निवसन्तु भवन्तः । प्रातर्दिनना-
थस्योदये गोधूमान्भवद्भ्यो दर्शयिष्यामि । तदर्थ बध्नामि । इत्यभिधाय कर्षको ऽपि वणिजा समं स्वम-