This page has been fully proofread once and needs a second look.

365
 
चोञ्च्चालयति स्म । सिंहस्तु स्वकोयं क्ष्वेलारवं प्रायूयुजत् । तदा तद्वापीमध्यात्प्रतिशब्द उद तिष्ठत् । तदनु

कोपावेशातिशयेन पञ्चाननो वाप्यामपतत् । वाप्यां पतित्वा नखरायुधो मरणमासेदिवात् । तत्रत्यागि
नि
सर्वष्ण्यपि सत्त्वानि सुखेन स्थातुं प्रवर्तन्ते ॥
 

 
तथा चाभ्यधुः ।
 
बुद्धिर्यस्य बलं तस्य दुर्बुद्धेस्तु कुतो बलम् ।

पश्य सिंहं मदोन्मत्तं शशकेन निपातितम् ॥
 

 
तर्हि प्रभावति यदीदृशं बुद्धिविशेषमीशिषे तदा याहि ॥
 

इति चत्वारिंशत्कथा ॥ ४० ॥
 
5
 

 
पुनः प्रभावती प्रश्नपरा प्रावर्तत । शुको ऽप्यभ्यधात् । देवि त्रैलोक्यसुन्दरीवायासनिस्तरणप्रतिभामुङ्गाद्भा -

वयसि यदि तदा यातु भवती । तदा प्रभावती तद्वृत्तान्तमप्राचीक्षीत्पक्षिणं सो ऽपि प्रावोचत् । सिंहलपुरे

नगरे बहुबुद्धिनामा वैश्यः । तस्य सहचरी त्रैलोक्यसुन्दरी । सा च परपुरुषनियतमानसा । तस्याञ्श्चरितं 10

सर्वे पि जानते बहुबुजेद्धेरपि पुरतो सर्वे ऽभिदधिरे परं नासौ तेषां वचनानि सत्यतयाङ्गीकरोति ।

तदन्वेकस्मिन्दिने प्रत्ययावगमाय ग्रामान्तरगमनमुट्ठोद्घोष्य निरसरत् । ततः प्रत्यासन्ने प्रदोषसमये पा -

श्
चात्यद्वारमार्गेण गृहमध्यमागत्य मञ्चकतलं प्रविवेश । सा त्रैलोक्यसुन्दरी निजमुपपतिं गृहं समानिनाय ।

तदनु रात्रावभ्यवहृत्योपपतिना समं सुरतोपभोगाय प्रावर्तिष्ट । तदानींतने समये चरणेन सा भर्तीता -

रमस्प्राचीक्षीत् । स्पर्शसमय एव मदीयो भर्तीता मद्रक्षणनिमित्तं गुप्तवृत्त्यात्रागत्यावस्थितो ऽस्तीत्यवगत्या - 15

गमदसौ प्रायशः शय्यातले निलीन इति । तर्हि प्रभावति विचारय त्वमपि । * * * । प्रभावती विचा -

रपरापि तदुपायं न ददर्श । ततः प्रभावती शुकं प्रति गिरमुद्भावयितुं प्रववृते । तदनु शुको अवदत् ।
ऽवदत् ।
भो प्रभावति शृणु । स्वाचरिततारकर्मवजिगमिषुमात्मनो भर्तारं शयनीयादधः शायिनं जानती

चरणस्पर्शमात्रेणोपपतिमुद्गतं रचयितुं चिरं रतिमुद्दीच्वीक्ष्य कटाक्षेणात्मनः परिवृढं ज्ञापयित्वावधृत -

मृषेर्ष्यापूर्वकमुवाच । रे रे मूढ तिष्ठ । किं मां भोक्तमुद्यतो ऽस्यकुलटाम् । किमर्थं मदाह्वानं कृतवती 20

त्वमिति चेद्वच्क्ष्यामि । मदीयभरण्डायुषो ऽभिवृद्ध्यर्थमस्मत्कुलदेवतां त्रिपुरसुन्दरीरीं सपर्ययाजस्रमतोषयम् ।

सा त्वेकदा स्वप्न आगत्य मामुवाच । अये सुरतसुन्दरि तव भर्तुरायुरश्चैद्यैव गण्डादन्तमाप्नोतीति । ततो
अत्यन्त

ऽत्यन्त
खिन्नहृदयया दयितैकदेवतया मया सपर्याक्रियासमभिहारेणामन्दानन्दं संप्राप्तास्मत्कुलदेवता

त्रिपुरसुन्दरी वाचमिमामुवाच । भो सुरतसुन्दर्यव्यतनदिन एव ते भवति गण्डात्परिवृढार्धायुषः

परिक्षयः । यदि तस्यायुषो ऽभिवृद्धिमाकाङ्क्षसि चेत्तदेतस्मिन्नेव दिवसे ऽन्यपुरुषमुपामन्त्र्य शयनीये 26

सानन्दमनङ्गमहोमहालता कन्दर्पीपामन्दमालिङ्गनं तस्य विधाय तस्मै रतिं प्रदातुमुद्यते ऽभूत्योपरता

भव । तेन तदङ्गसंगेनैवाद्य ते दयितायुः । अन्यो ऽपि ईदृशीं स्वरमणायुषो ऽभिवृद्धिमाकाङ्क्षमाणां

तदनन्यदेवतां त्वां धर्षयति चेदर्धायुषो हीयत इति । ततः श्रेयसे भूयसे चकारेदृशं कर्म रमणस्य ।

इतो ऽप्यात्मानं गर्हयन्तीमपांसुलां मां मा धर्षय । यदा धर्षयसि मां तदार्धायुषः परिचयस्ते भवति ।

 
यत आहुः ।
अपांसुलां पुष्पर्णीणीं च बलामुद्भुङ्गे नरो हि यः ।

क्षीणमायुर्भवेत्तस्य मूढस्याविदितात्मनः ॥
 
यत आहुः ।
 
30
 

 
ततस्ते मदेकदेवताया रमणस्य चायुषो ऽभिवृद्धिर्भूयादतो यथागतं गच्छ गच्छ । यदि मामीदृशीं

पुनः पुनः स्पृशसि चेत्तदा गाढमुदोद्घोषयामीति । ततो बहुबुद्धिमान्नाम वैश्यः स्वकान्ताजल्पितमाकर्ण्य

मञ्चाधस्तादुत्थितीतो भार्यायां सानन्दमुद्वीच्य यतो मदायुषो ऽभिवृद्ध्यर्थमीदृशमपि कर्मापांसुलया भवत्या -

चरितमतो ऽस्मत्कुलदेवतायाः परं रूपं त्वमिति तां प्रशंसयंस्तस्याश्चरणयोः शिरसाभिवन्दनं विधाय 36
 
Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth.
 
48