This page has been fully proofread once and needs a second look.

364
 
वकाः श्वेताम्बररक्षणाय परित उपविविशुः । कृतसंकेतः श्वेताम्बरो निजमन्दिरे न्यवात्सीत् । ततो

वेश्यापि तस्य वेश्म प्राविशत् । तदा श्वेताम्बर इत्यवगतवान् । मद्रक्षणकृते एते ऽत्र परितः प्रसरीसरन्ति ।

तर्हि प्रभावति भवत्यप्यावेदयतु । तदा श्वेताम्बर आत्मनः संजायमानां मानखण्डनां कथमपाकृतवान् ।

ततः प्रभावती विचारप्रतिभागिनिरता समजायत । यदा नावगच्छति तदा शुकमप्राचीक्षीत् । ततः शुको
6

ऽप्यवोचत् । शृणु प्रभावति । श्वेताम्बरस्तथेत्यंथं निरणैषीत् । यदिदं कैतवक्षपणको मदुपर्यारोपयन्नस्ति

अस्य क्षपणकस्य स्फिगुन्नतो ऽफलं दर्शयिष्यामीत्यभिधाय स्वयं क्षपणकवेषं विधाय पाणिना वेश्यां

विधृत्य बहिर्निरगात् । तद्रक्षकाः श्रावकाः तं क्षपणकमद्राचुःक्षुः । तदन्वभिमुखं गत्वा विशेषतया न वि
-
विक्षांचक्रुः । क्षपणकं चावज्ञासिषुः श्वेताम्बरं च सर्वे ऽपि मानयामासुः । तर्हि प्रभावति त्वमेवंरूपमु -

पायं परिकलयसि यदि तदानोंनीं स्वसमीहितसाधनपरा भव ॥
 

इत्येकोनचत्वारिंशत्कथा ॥ ३९ ॥
 
10
 

 
पुनरपि प्रभावती शुकं पप्रच्छ शुको अपि नानदीति स्म । देवि शशकवदात्मनो मरणमपाचरीकरीषि

तेनैव वैरिणः पराहताः तथा बुद्धिविशेषं प्रयुनचिक्षि यदि तदानीं यायाः । तदानीं तद्वृत्तान्तबुभुत्सया

प्रभावती प्रबभाषे । शशकवृत्तान्तं ब्रूहीति । ततः पुशुको बभाषे । शृणु श्रवणालंकरणवाणि । तारकरा -

लाभिघाटवी । तत्र कुटिलनामा पञ्चाननः । स तु सर्वानपि वनजीवान्निहन्ति । तदा तद्वनवासिनः
16

सर्वे पि संभूयासह्यपराक्रमं सिंहं विज्ञापयामासुः । देव मृगराजावस्थानसमर्पणेन प्रसीद । त्वमेव

तस्य काननस्य परिवृढः । वयं सर्वे ऽपि भवदीयाः प्रजाः । त्वत्पुरस्तादापतितं सर्वमपि मारयसि

त्रयः सन्तु चत्वारो वा । तर्हि भवतैवं विधातव्यमत्यन्तमनुचितम् । त्वया च सर्वदा स्वगुहायामा -

सीनेन स्थातव्यम् । प्रत्यहमेकेकैको मृगविशेषो भवन्तं समागमिष्यति स्वयमेवेत्यंथं भवते बुभुक्षाप्यपहरिष्यते ।

तथा वयं च युगपदेव न परिक्षयमाप्नुमः । इति तेन समं नियमं परिकल्प्य ते वनवासिनो मृगा
20

अतिष्ठन् । प्रतिदिनं तेषां निवसतां तत्र यस्मिन्दिने यस्यावसर आयाति स तु स्वयमेव गच्छति

तत्समीपम् । अनेन प्रकारेण ते तत्रासते । तस्मि॑िञ्मिंश्चकोरनाम्नः शशकस्य समयः समायातः । स तु शशको

वेगादेव भोजनावसरे न तत्परिसरं सरति स्म । तदनु भोजनसमयमतिक्रम्य गतवान् । तदा सिंहस्त -

मवेच्क्ष्य कोपपरवशः प्रहर्तुमुदतिष्ठत् । तर्हि त्वं वावदीहि प्रभावति । स त्वात्मीय मरणयं मरणं तस्मात्कथं

निराकृतवान् । इति शुकवचननिशमनसमय एवं प्रभावती विचारविशद मतिरभवत् । न कथयति स्म
25

तदुत्तरम् । पश्चात्पतत्रिणमप्राचीतक्षीत् । शुको प्यभ्यधात् । शृणु प्रभावति । सिंहस्य पेटाकपोलालिकोपरि

यावता पतति तावता शशकः शशंस । देव देवप्रभो महाराज मदीयमेकमुत्तरमाकर्णय । तव मनसि

जातः कुलसमन्वितः कश्चिदभिमानविशेषो ऽस्ति न वा । अस्ति चेत्तदानोंनीं मदीयमभिमतं सादरं

समाकर्णय । अहं तु मध्यंदिन एवागतो ऽभवम् । त्वदन्यः पञ्चाननीनो मध्येमार्गं मां गृहीतुं उदयुनक् ।

मया च भवदभिधानमग्राहि । आरोषमाणस्त्वद्विषयिणीर्गालीर्वितन्वानो महतीं निन्दां कर्तुं प्रावर्तत ।
30

ततो ऽहं स्वामिनस्तव निन्दामाकर्णयितुमशक्नुवानस्त्वदुपान्तमासेदिवान् । देव एव प्रमाणमित्यभ्यधात् ।

ततः पूर्वं कदाचिदप्यकुण्ठित खण्डितविक्रमो जठरानलकवलितकलेवरः कण्ठीरवस्तदुपकण्ठं जिगमिषुः

शशकमवादीत् । अप्रतिहतप्रतापे मयि महारण्यपरिवृढे जागरूके को वात्मनीनकर्मीमा परिपन्थिको
मत्समानकर्मी

मत्समानकर्मा
जागर्ति । प्रदर्शय तं दुरात्मनो मार्गमिदानीमेव । शमनसदनातिथिमवितथपरात्माहं

करोमीति केसरी कन्दरान्निरगात् । तदनु मृगधूर्तो मृगेन्द्रं वञ्चयन्नित इत इत्यभिदधानो धावमानः
35

सन्नगाधजलपरिपूरितां वापीमुपेयिवान् । देव भवतो भयेन पलायनपरायणो वाप्यामस्यां निलीनः

सन्नास्ते।पश्यैनं दुरात्मानमनात्मज्ञम् । तदा द्विरदान्तकः कूपमध्यमिनिगलमाससाद् । व । वदनमवनतं विधाय

यावता पश्यति तावता प्रतिबिम्बमात्मनो ऽन्तर्वाप्यां पश्यति स्म । तं दृष्ट्वा पञ्चाननो वापीं च पेटां