This page has been fully proofread once and needs a second look.

॥ श्रीगणेशाय नमः ॥
 

 
सद्भ्यो यथार्हमभिपूज्य सप्रदक्षिणं प्रणामं निर्माय ।

आत्मानं पुत्रविषयिणं कर्तुमुपक्रमे मेदिनीनायकप्रियः ॥
 

 
भो तत्रभवन्तो भवन्तः प्रत्येक शो बृहस्पतिसमान वैभवाः । तर्हि मम संपत्तिरतिशायिनी । नाहं धनस्य
विद्यमानस्य संख्यां कलयामि । परं तु मम तनयो नास्ति । किमत्र कारणम् । ततस्तैः 5 समस्तैरपि संभय 5
भूय जगदे । हरदत्त दत्तकर्णमाकर्णयतु भवान् । सर्वं जानीते । तर्ह्येतावदेव ज्ञानस्य किमिति गोचरत-
या विधुरो ऽसि । इतरे पदार्थाः सर्वे ऽप्युद्यमाधिकरणसामग्र्या प्रादुष्कारयितुं शक्या: । परं यशस्तथा
संततिश्च सुकृतसंचयवञ्चनया न कथंचन तदुभयं साधयितुं शक्यते ।
 

 
उक्तं च ।
 
पञ्च कामयते कुन्ती तत्पुत्राणां वधूरपि ।

सतीं वदति लोकोऽयं यशः पुण्यैरवाप्यते ॥
 
10
 
मनःकाङ्क्षितो मनोरथस्तदानीमेवासाद्यते यदा परमेश्वरे निरतिशायिनी भक्तिजीर्जागर्ति । परमेश्वरानुग्रहं
विना न कापि कामना फलाय कल्पते ।
 

 
अभिहितं च ।
 
निरन्तरसुखापेचाक्षा हृदये वर्तते यदि ।
 

त्यक्त्वा भवभवान्भावान्भवानीवल्लभं भज ॥

पदे पदे निधानानि योजने योजने बिलम् ।

अप्रसन्ने विरूपाचेक्षे कुतः क्षीरेण भोजनम् ॥
 
15
 
इत्यभिहिते तेन हरदत्तेन परमेश्वरप्रीतिप्रकर्षोदयसिद्धये विविधदानपुण्यरुद्रजपकोटिहोमादि प्रमुखकर्म
कर्तुमादध्रे । तेन सुकृतातिशयेन तस्य तनयः समजनिष्ट । तस्मिन्पुज्त्रजनिदिने हरदत्तः पटहोवोद्घोषपुरःसरं
यावन्तो याचकास्तानदरिद्रानकार्षीत् । अर्थिनामवसरातिक्रमो नातिघटिष्ट ।
 

 
तथा चाभिहितम् ।
 
पुत्रे जाते व्यतीपाते संक्रान्तौ ग्रहणे तथा ।

लु यज्ञे विवाहे च दत्तं भवति चाक्षयम् ॥
 
20
 
तनयजनने यत्किंकिचिह्नाद्दानादि सुकृतं विधीयते तेन श्रेयसा बालकस्यायुर्वर्धते ग्रहा: सुग्रहा भवन्ति

सर्वे ऽप्युपद्रवाः प्रद्राव्यन्ते ।
 

 
उक्तं च ।
 
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेष<error>चे</error> <fix>जे</fix> गुरौ ।

यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥
 
25
 
42*
 
10
 
15
 
20
 
25