This page has not been fully proofread.

॥ श्रीगणेशाय नमः ॥
 
सद्भ्यो यथार्हमभिपूज्य सप्रदक्षिणं प्रणामं निर्माय ।
आत्मानं पुत्रविषयिणं कर्तुमुपक्रमे मेदिनीनायकप्रियः ॥
 
भो तत्रभवन्तो भवन्तः प्रत्येक शो बृहस्पतिसमान वैभवाः । तर्हि मम संपत्तिरतिशायिनी । नाहं धनस्य
विद्यमानस्य संख्यां कलयामि । परं तु मम तनयो नास्ति । किमत्र कारणम् । ततस्तैः समस्तैरपि संभय 5
जगदे । हरदत्त दत्तकर्णमाकर्णयतु भवान् । सर्व जानीते । तर्ह्येतावदेव ज्ञानस्य किमिति गोचरत-
या विधुरो ऽसि । इतरे पदार्थाः सर्वे ऽप्युद्यमाधिकरणसामग्या प्रादुष्कारयितुं शक्या: । परं यशस्तथा
संततिश्च सुकृतसंचयवञ्चनया न कथंचन तदुभयं साधयितुं शक्यते ।
 
उक्तं च ।
 
पञ्च कामयते कुन्ती तत्पुत्राणां वधरपि ।
सतीं वदति लोकोऽयं यशः पुण्यैरवाप्यते ॥
 
मनःकाङ्क्षितो मनोरथस्तदानीमेवासाद्यते यदा परमेश्वरे निरतिशायिनी भक्तिजीगर्ति । परमेश्वरानुग्रहं
विना न कापि कामना फलाय कल्पते ।
 
अभिहितं च ।
 
निरन्तरसुखापेचा हृदये वर्तते यदि ।
 
त्यक्त्वा भवभवान्भावान्भवानीवल्लभं भज ॥
पदे पदे निधानानि योजने योजने बिलम् ।
अप्रसन्ने विरूपाचे कुतः क्षीरेण भोजनम् ॥
 
इत्यभिहिते तेन हरदत्तेन परमेश्वरप्रीतिप्रकर्षोदयसिद्धये विविधदानपुण्यरुद्रजपकोटिहोमादि प्रमुखकर्म
कर्तुमाद । तेन सुकृतातिशयेन तस्य तनयः समजनिष्ट । तस्मिन्पुज्जनिदिने हरदत्तः पटहोवोषपुरःसरं
यावन्तो याचकास्तानदरिद्रानकार्षीत् । अर्थिनामवसरातिक्रमो नातिघटिष्ट ।
 
तथा चाभिहितम् ।
 
पुत्रे जाते व्यतीपाते संक्रान्तौ ग्रहणे तथा ।
खल यज्ञे विवाहे च दत्तं भवति चाचयम् ॥
 
तनयजनने यत्किंचिह्नानादि सुकृतं विधीयते तेन श्रेयसा बालकस्यायुर्वर्धते ग्रहा: सुग्रहा भवन्ति
सर्वे ऽप्युपद्रवाः प्रद्राव्यन्ते ।
 
उक्तं च ।
 
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषचे गुरौ ।
यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥
 
42*
 
10
 
15
 
20
 
25