This page has been fully proofread once and needs a second look.

च तं महीरुहमारुरोह बुद्धिमती। तदानीमारुह्य तं प्रत्येवमवादीत् । त्वमप्यपरसीमन्तिन्या समं सुर -

तसुखमुपभुञ्जानो ऽसि । एवंविधस्त्वं पापतमः । तर्हि राजकुलानेत्य भवञ्च्चरित्रं निवेदयिष्यामि भवन्तं
नमी

नग्नी
करिष्यामि । तदासीसौ व्याहरत् । तादृशं बहाह्वायासोपपादितश्रमसा मस्त्य मस्त्यसमयमित्यादिबुद्धि वैभवग -

हनप्रयोगकल्पनातारतम्येन यद्यतिवर्तितुं प्रभवसि यदि तदा साधयेप्सितम् ॥
 

इति सप्तत्रिंशत्कथा ॥ ३७ ॥
 
363
 

 
ततः पुनः प्रभावती भुजंगसंनिधानं जिगमिषुः पतंगं परिस्मयति स्म गिरा। तदुदितं निशम्य सो

ऽपि जगाद । देवि मदनावतीवोत्तरविरचनायां चातुर्यं तनोषि यदि तदा साधयतु भवती । सा

तद्
वृत्तान्तं पप्रच्छ शुकं शुको ऽप्यवोचत् । नाकपुरे नगरे रथकारीरो हि करालनामा । स तु द्वितीयां

स्त्रियं पर्यणैषीत् । तस्या मदनावतीति नामधेयम् । सा च परपुरुषसुरतनिरता । तदा जनेभ्यस्तस्या

व्यभिचारचरितं निशम्य रथकार: प्रत्ययावगमाय गृहे ग्रामगमनमभिधाय निरगात् । ततः प्रदोषसमये 10

गुप्तद्वारमार्गेण कैरप्यलक्षितो गृहमध्यमाजगाम । स त्वागत्य मञ्चकस्य तले निलिल्ये । मदनावती च

रथकारचरितं नाज्ञासीत् । तदा सा रथकारं ग्रामान्तरगतमवगत्य नितरामानन्दलहरीपरीताङ्गा
 

समजायत ।
 

 
यत उक्तम् ।
 
दुर्दिवसे घनतिमिरे गतसंचारासु नगरवीथीषु ।

पत्युर्विदेशगमने परमं सुखं जघनचपलायाः ॥
 
*
 
5
 
15
 

 
रथकारो गृहे नास्तीति मत्वा तथा निजोपपतिर्गृहं समानिन्ये । तेन समं विनोदगोष्ठीमनुभूयमाना -

सीत् । तदा स्वचरणेन भर्तारमस्प्राचीक्षीत् । सा चरणस्पर्शी शादेवेत्यवागच्छत् । मदीयो भतीर्ता प्रच्छन्नतनुर्मा
मां
शिक्षयितुमत्रागत्य निलोलीनो निवसति । इति, मनस्यभिधायोत्याथातुमुपचक्रमे । तदानीमुपपतिरुत्याथाय तां

कचबन्धे जग्राह । तर्हि प्रभावति त्वमाचक्ष्व । तदा तथाविधे तस्मिन्समये तया किमुत्तरमकारि । ततः

प्रभावती विचारे प्रयत्नं कुर्वाणापि संशयनाशं न परिचिनोति स्म । तदानीं तदवगमनाय पृष्ट: 20

शुकस्तां प्रति प्रोवाच । शृणु प्रभावति । कचगृहीतया तया व्याहारि । मया तव पुरस्तात्पुरैव व्यव
-
हारि । रथकारस्तु सांप्रतं ग्रामान्तरं गतो ऽस्ति । त्वमौत्सुक्यं मामभिधेहि । यद्यहं त्वदीयसाधनसंब -

न्धिनी । तव धनेन संबन्धो रथकारस्यान्तिकमाजगाम । तर्हि रथकारीरो ग्रामादागच्छतु । तदनु त्वं

तमेव जहीहि तव मनसि यद्रोचते त्वं रथकारस्य तत्कुरु । मामपि तव मनःसमीहितं विधेहि ।

इत्यंथं तस्या वचनानि रथकारो ऽश्रौषीत् । ततस्त्वसावबिभेत् । मनस्यभिहितवांश्च । लोकानां धनसंबन्धमा - 25

गधेयं गृहीतं तदतिशयेनानीनौचित्यमकारि । इत्यभिधाय विदितभाषया परित्यागं विधाय निरगात्।

तर्हि प्रभावति यद्येतादृशमुत्तरं कर्तुतुं पारयसि तदानीमाचर वोचितम् ॥
 

इत्यष्टत्रिंशत्कथा ॥ ३८॥
 

 
पुनः प्रभावती पक्षिणं पप्रच्छ । ततः शुको ऽभिदधे । देवि श्वेताम्बरवदात्मन उपरि समापतितं प्रच्छन्ना -

भियोगमन्यस्योपरि आरोपयितुं प्रभवसि यदि तदानुतिष्ठ । ततः प्रभावत्या पृष्टः शुकस्त द्वृत्तान्तं 30

प्रबभाषे । शृणु । श्रीपुरे नगरे नरेन्द्रनामा श्वेताम्बरः । सकलमपि लोकं वशीचकार । सर्वोfu
‌ऽपि तस्य
वरिवस्यां साधुतया नियमपरमतया कुरुते । तदनु दिव्यान्नाहारसंबन्धात्तस्य विषयवासनाप्युदियाय ।

तदासौ विषयविवशो वेश्यया सहितस्तिष्ठति । तच्चरितमेको दिगम्बरस्त्वज्ञासीत् । तच्छ्रेवेताम्बरचरितं

श्वेताम्बरभक्ताय दिगम्बर आवेदयत् । भवदीयः श्वेताम्बरीरो रात्रीरौ वेश्यागृहं प्रवसति । अद्य प्रदोषसमये

भवद्भिरवेक्षणाय समागन्तव्यम् । स च वेश्यासहितः श्वेताम्बरीरो द्रष्टव्यो भवतां भविष्यति । ततस्ते श्रा - 35