शुकसप्ततिः /47
This page has been fully proofread twice.
ततस्ताभिरप्राक्षि सा । का किंनामधेयेति । कुत्रत्येति । सावोचत् । पद्मावत्यां नगर्यां सुदर्शनस्य मेदिनीप -
रिवृढस्य प्रातःकालगायकाहम् । अहं मातंगगायका । अयं च मम पुत्रः । भवत्याश्चैतदीयेन संसर्गेण
वर्तमानः समस्तमपि साधुलोकमशुचीकरोति स्म । परं भवत्यो यथारुचि कुर्वन्तु । मम तेन किं
प्रयोजनम् । इति वचोभिस्ता अबिभयुः । तां गृहान्तरमानयामासुः समस्तं धनं तस्यै प्रायच्छन् ।
तच्चरणयोरपतंश्च । वार्त्तेयं न कस्यापि पुरो ऽभिधातव्या । इत्यभिधाय सधनां तां प्रातिष्ठिपन् । तर्हि
प्रभावतीति विशेषमायानटने प्रागल्भ्यं बिभर्षि यदि तदा साध्यतामिति ॥
इति चतुस्त्रिंशत्कथा ॥ ३४ ॥
प्रभावती पुनरप्राक्षीच्छुकम् । तेनापि व्याहारि । देवि रतनादेवीवोत्तरं कर्तुं जानीयेषे यदि तदा सा -
ध्वभिसर । इत्यभिहिते शुकेन प्रभावत्यायवादीत् । रतनादेवीवृत्तान्तमावेदयेत्यभिहितः शुको व्याजहार ।
इन्द्रपुरे नगरे विक्रमसिंहनामा राजपुत्रस्तस्य सहचरी रतनादेवी । स तां ताडयति गालीर्वितरति
विनैव प्रयोजनमीर्ष्यालुतां प्रकटीकरोति । को ऽत्र समागतो ऽभूत्को वा गतवान् । हे उपपतिसमुद्भवे
द्वारीप्रदेशे कस्मादूर्ध्वा स्थितासि निर्निमित्तं सिचयं कस्मात्संवीतं भवत्या । इत्याभाष्य वाचाटतां
प्रत्यहभु<error>भ्</error><fix>म्</fix>ुपन्यस्यति तां प्रति । ततः सा स्वमनोगतं निगदति स्म । अयमेवंविधः पापिष्ठतमः । तर्ह्येतस्य
वञ्चनाप्रपञ्चने ऽपि न कश्चन दोषकलङ्कशङ्कुशङ्काकुलितोत्पातः । तदनु सा व्यभिचारचरणाय प्रवर्तते
स्म । व्यभिचारविद्यायामतीवाशेषकोविदा चण्डचरिता प्रावर्तत । तदा तन्नगराधिपतिना समं तथा
तस्य सुतेन च सह गच्छति । परस्परं ज्ञातुं न ददाति । एकस्मिन्दिवसे ग्रामाधिपसुतेन सह सुरतोपभोगं
कुर्वाणास्ति । तावतासौ ग्रामाधिप एव समागतः । ततः सा तमालोक्य तत्पुत्रं गोपायति स्म तं च
मन्दिराभ्यन्तरमाजुहाव । तमपि पूर्णमनोरथमकार्षीत् । तावता विक्रमसिंहराजपुत्रः कोपकलुषितः समा -
गतवान् । तर्हि प्रभावति व्याचष्ठां नाम भवती । एतस्मिन्नवसरे तया किमुत्तरमकारि । सा च विचा -
रविशदमानसापि न तदुत्तरं कलितवती । ततः शुको ऽभाषत । आकर्णय प्रभावति । भतीरमाया र्तारमाया-
न्तमवगत्य ग्रामाधिपस्य हस्ते कशां प्रायच्छत् । त्वं शपथं दधानो बहिर्निर्गच्छ । मदीयः पुत्रश्चण्डालो
यदा मम हस्तप्राप्तो ऽभविष्यत्तदानीं तस्य शिर एव हरिष्यामीत्यमि<error>म्</error><fix>भ्</fix>िदधानो तिष्ठन्नेव बहिर्गत्य या -
हीति । तदासौ ग्रामप्रभुस्तादृगभिनयस्तथैव व्याहरमाणो बहिर्निरगात् । विक्रमसिंहरावुत्तो मन्दिर -
मध्यमागत्य रतनादेवीमप्राक्षीत् । यमगृहीतो ऽयं ग्रामनायकः कस्य गालीर्वितरन्निर्गच्छति । ततः सा
रावुत्तमवादीत् । इदानीं भवन्तः श्रान्ताः सन्ति । पूर्वं सुपर्वपरिचर्यान्तं प्रत्यवसानं च कुर्वन्तु । पश्चा -
द्भवतः पुरो वृत्तान्तमिदमभिधास्यामि । तदनु रावुत्तस्तु सुपर्वार्चनमभ्यवहरणादिकं च कृत्वा ताम्बबुलपू -
रिताननो भूत्वा सुखासीनः श्रमं तत्याज । तदा रतनादेवी भुक्त्वा रावृवुत्तसंनिधिमागत्य तद्वृत्तान्तव्या -
हरणाय प्रावर्तत । रावुत्त किमप्यद्य नूतनमजायत । ग्रामपरिवृढः सकृत्पुत्रस्योपरि चुकोप । कृपाणं
निरस्तकोशं कृत्वा तत्पृष्ठमग्रहीत् । तदानीमसौ वराकस्तस्य पुत्रो रिरक्षयिषुः पलायमानो ऽस्मा -
कीयद्वारपुरोदेशे वर्तिनीं दृष्ट्वा मामेवमवादीत् । मां रक्षत रक्षत । शरणमागतो ऽहं भवताम् । तदा -
नीमहं यौष्माकीनविरुदस्यास्मार्षं शरणागतवज्रपञ्जर इति जगत्प्रसिद्धस्य । अत एवायं यावदसौ
ग्रामाध्यक्षो नागच्छति तावता गृहमध्ये गोपितः । ततस्तत्पृष्ठसरस्तज्जनको ऽपि कोपपरवशः समागत्य
गृहमध्ये प्रविश्य स्वपुत्रं वीक्षांचक्रे । तदा तत्पुत्रं पृष्ठवर्तिनं विधाय पुरस्तादहमतिष्ठम् । तदन्वसावा -
क्रोशमानः पुत्रमनवलोकमानो गालीर्वितन्वानः क्रोधेन जाज्वल्यमानो निरयासीत् । ततो विक्रम -
सिंहरावुत्तो रतनादेवीमवादीत् । तस्य पुत्रः कुत्रास्ति । तं मम दर्शय त्वम् । तदा सा तं बहिर्निर्गमय्य
प्राहिणोत् । ततो ऽसौ रतनादेवीचरणौ स्वशिरसा ववन्दे । यद्यत्र त्वमेतन्नाकरिष्यस्तदानीं समस्तस्य
रिवृढस्य प्रातःकालगायकाहम् । अहं मातंगगायका । अयं च मम पुत्रः । भवत्याश्चैतदीयेन संसर्गेण
वर्तमानः समस्तमपि साधुलोकमशुचीकरोति स्म । परं भवत्यो यथारुचि कुर्वन्तु । मम तेन किं
प्रयोजनम् । इति वचोभिस्ता अबिभयुः । तां गृहान्तरमानयामासुः समस्तं धनं तस्यै प्रायच्छन् ।
तच्चरणयोरपतंश्च । वार्त्तेयं न कस्यापि पुरो ऽभिधातव्या । इत्यभिधाय सधनां तां प्रातिष्ठिपन् । तर्हि
प्रभावतीति विशेषमायानटने प्रागल्भ्यं बिभर्षि यदि तदा साध्यतामिति ॥
इति चतुस्त्रिंशत्कथा ॥ ३४ ॥
प्रभावती पुनरप्राक्षीच्छुकम् । तेनापि व्याहारि । देवि रतनादेवीवोत्तरं कर्तुं जानी
ध्वभिसर । इत्यभिहिते शुकेन प्रभावत्
इन्द्रपुरे नगरे विक्रमसिंहनामा राजपुत्रस्तस्य सहचरी रतनादेवी । स तां ताडयति गालीर्वितरति
विनैव प्रयोजनमीर्ष्यालुतां प्रकटीकरोति । को ऽत्र समागतो ऽभूत्को वा गतवान् । हे उपपतिसमुद्भवे
द्वारीप्रदेशे कस्मादूर्ध्वा स्थितासि निर्निमित्तं सिचयं कस्मात्संवीतं भवत्या । इत्याभाष्य वाचाटतां
प्रत्यह
वञ्चनाप्रपञ्चने ऽपि न कश्चन दोषकलङ्कशङ्कुशङ्काकुलितोत्पातः । तदनु सा व्यभिचारचरणाय प्रवर्तते
स्म । व्यभिचारविद्यायामतीवाशेषकोविदा चण्डचरिता प्रावर्तत । तदा तन्नगराधिपतिना समं तथा
तस्य सुतेन च सह गच्छति । परस्परं ज्ञातुं न ददाति । एकस्मिन्दिवसे ग्रामाधिपसुतेन सह सुरतोपभोगं
कुर्वाणास्ति । तावतासौ ग्रामाधिप एव समागतः । ततः सा तमालोक्य तत्पुत्रं गोपायति स्म तं च
मन्दिराभ्यन्तरमाजुहाव । तमपि पूर्णमनोरथमकार्षीत् । तावता विक्रमसिंहराजपुत्रः कोपकलुषितः समा
गतवान् । तर्हि प्रभावति व्याचष्ठां नाम भवती । एतस्मिन्नवसरे तया किमुत्तरमकारि । सा च विचा
रविशदमानसापि न तदुत्तरं कलितवती । ततः शुको ऽभाषत । आकर्णय प्रभावति । भ
न्तमवगत्य ग्रामाधिपस्य हस्ते कशां प्रायच्छत् । त्वं शपथं दधानो बहिर्निर्गच्छ । मदीयः पुत्रश्चण्डालो
यदा मम हस्तप्राप्तो ऽभविष्यत्तदानीं तस्य शिर एव हरिष्यामीत्य
हीति । तदासौ ग्रामप्रभुस्तादृगभिनयस्तथैव व्याहरमाणो बहिर्निरगात् । विक्रमसिंहरावुत्तो मन्दिर
मध्यमागत्य रतनादेवीमप्राक्षीत् । यमगृहीतो ऽयं ग्रामनायकः कस्य गालीर्वितरन्निर्गच्छति । ततः सा
रावुत्तमवादीत् । इदानीं भवन्तः श्रान्ताः सन्ति । पूर्वं सुपर्वपरिचर्यान्तं प्रत्यवसानं च कुर्वन्तु । पश्चा
द्भवतः पुरो वृत्तान्तमिदमभिधास्यामि । तदनु रावुत्तस्तु सुपर्वार्चनमभ्यवहरणादिकं च कृत्वा ताम्
रिताननो भूत्वा सुखासीनः श्रमं तत्याज । तदा रतनादेवी भुक्त्वा रा
हरणाय प्रावर्तत । रावुत्त किमप्यद्य नूतनमजायत । ग्रामपरिवृढः सकृत्पुत्रस्योपरि चुकोप । कृपाणं
निरस्तकोशं कृत्वा तत्पृष्ठमग्रहीत् । तदानीमसौ वराकस्तस्य पुत्रो रिरक्षयिषुः पलायमानो ऽस्मा
कीयद्वारपुरोदेशे वर्तिनीं दृष्ट्वा मामेवमवादीत् । मां रक्षत रक्षत । शरणमागतो ऽहं भवताम् । तदा
नीमहं यौष्माकीनविरुदस्यास्मार्षं शरणागतवज्रपञ्जर इति जगत्प्रसिद्धस्य । अत एवायं यावदसौ
ग्रामाध्यक्षो नागच्छति तावता गृहमध्ये गोपितः । ततस्तत्पृष्ठसरस्तज्जनको ऽपि कोपपरवशः समागत्य
गृहमध्ये प्रविश्य स्वपुत्रं वीक्षांचक्रे । तदा तत्पुत्रं पृष्ठवर्तिनं विधाय पुरस्तादहमतिष्ठम् । तदन्वसावा
क्रोशमानः पुत्रमनवलोकमानो गालीर्वितन्वानः क्रोधेन जाज्वल्यमानो निरयासीत् । ततो विक्रम
सिंहरावुत्तो रतनादेवीमवादीत् । तस्य पुत्रः कुत्रास्ति । तं मम दर्शय त्वम् । तदा सा तं बहिर्निर्गमय्य
प्राहिणोत् । ततो ऽसौ रतनादेवीचरणौ स्वशिरसा ववन्दे । यद्यत्र त्वमेतन्नाकरिष्यस्तदानीं समस्तस्य