This page has been fully proofread once and needs a second look.

361
 
ततस्ताभिरप्राचिक्षि सा । का किंनामधेयेति । कुत्रत्येति । सावोचत् । पद्मावत्यां नगर्यायां सुदर्शनस्य मेदिनीप
-
रिवृढस्य प्रातःकालगायकाहम् । अहं मातंगगायका । अयं च मम पुत्रः । भवत्या श्चैतदीयेन संसर्गेण

वर्तमानः समस्तमपि साधुलोकमशुचीकरोति स्म । परं भवत्यो यथारुचि कुर्वन्तु । मम तेन किं

प्रयोजनम् । इति वचोभिस्ता अविबिभयुः । तां गृहान्तरमानयामासुः समस्तं धनं तस्यै प्रायच्छन् ।
तञ्

तच्
चरणयोरपतंञ्श्च । वार्त्तेयं न कस्यापि पुरो ऽभिधातव्या । इत्यभिधाय सधनां तां प्रातिष्ठिपन् । तर्हि 5

प्रभावतीति विशेषमायानटने प्रागल्भ्यं बिभर्षि यदि तदा साध्यतामिति ॥
 

इति चतुस्त्रिंशत्कथा ॥ ३४ ॥
 

 
प्रभावती पुनरप्राचीक्षीच्छुकम् । तेनापि व्याहारि । देवि रतनादेवीवोत्तरं कर्तुं जानीये यदि तदा सा -

ध्वभिसर । इत्यभिहिते शुकेन प्रभावत्यावादीत् । रतनादेवीवृत्तान्तमावेदयेत्यभिहितः शुको व्याजहार ।

इन्द्रपुरे नगरे विक्रमसिंहनामा राजपुत्रस्तस्य सहचरी रतनादेवी । स तां ताडयति गालीर्वितरति 10

विनैव प्रयोजनमीर्ष्यालुतां प्रकटीकरोति । को ऽत्र समागतो ऽभूत्को वा गतवान् । हे उपपतिसमुद्भवे

द्वारीप्रदेशे कस्मादूर्ध्वा स्थितासि निर्निमित्तं सिचयं कस्मात्संवीतं भवत्या । इत्याभाष्य वाचाटतां

प्रत्यहभुपन्यस्यति तां प्रति । ततः सा स्वमनोगतं निगदति स्म । अयमेवंविधः पापिष्ठतमः । तर्ह्येतस्य

वञ्चनाप्रपञ्चने ऽपि न कञ्श्चन दोषकलङ्कशङ्कुशङ्काकुलितोत्पातः । तदनु सा व्यभिचारचरणाय प्रवर्तते

स्म । व्यभिचारविद्यायामतीवाशेषकोविदा चण्डचरिता प्रावर्तत । तदा तन्नगराधिपतिना समं तथा 15

तस्य सुतेन च सह गच्छति । परस्परं ज्ञातुं न ददाति । एकस्मिन्दिवसे ग्रामाधिपसुतेन सह सुरतोपभोगं

कुर्वाणास्ति । तावतासौ ग्रामाधिप एव समागतः । ततः सा तमालोक्य तत्पुत्रं गोपायति स्म तं च

मन्दिराभ्यन्तरमाजुहाव । तमपि पूर्ण मनोरथमकार्षीत् । तावता विक्रमसिंहराजपुत्रः कोपकलुषितः समा -

गतवान् । तर्हि प्रभावति व्याचष्ठां नाम भवती । एतस्मिन्नवसरे तया किमुत्तरमकारि । सा च विचा
-
रविशदमानसापि न तदुत्तरं कलितवती । ततः शुको ऽभाषत । आकर्णय प्रभावति । भतीरमाया - 20

न्तमवगत्य ग्रामाधिपस्य हस्ते कशां प्रायच्छत् । त्वं शपथं दधानो बहिर्निर्गच्छ । मदीयः पुत्रश्चण्डालो

यदा मम हस्तप्राप्तो भविष्यत्तदानीं तस्य शिर एव हरिष्यामोमीत्यमिदधानो तिष्ठन्नेव बहिर्गत्य या
-
हीति । तदासौ ग्रामप्रभुस्तादृगभिनयस्तथैव व्याहरमाणो बहिर्निरगात् । विक्रमसिंहरावुत्तो मन्दिर -

मध्यमागत्य रतनादेवीमप्राचीक्षीत् । यमगृहीतो ऽयं ग्रामनायकः कस्य गालीर्वितरन्निर्गच्छति । ततः सा

रावुत्तमवादीत् । इदानीं भवन्तः श्रान्ताः सन्ति । पूर्वं सुपर्वपरिचर्यान्तं प्रत्यवसानं च कुर्वन्तु । पश्चा - 26

द्भवतः पुरो वृत्तान्तमिदमभिधास्यामि । तदनु रावुत्तस्तु सुपर्वार्चनमभ्यवहरणादिकं च कृत्वा ताम्बलपू -

रिताननो भूत्वा सुखासीनः श्रमं तत्याज । तदा रतनादेवी भुक्त्वा रावृत्तसंनिधिमागत्य तद्वृत्तान्तव्या -

हरणाय प्रावर्तत । रावुत्त किमप्यद्य नूतनमजायत । ग्रामपरिवृढः सकृत्पुत्रस्योपरि चुकोप । कृपाणं

निरस्तकोशं कृत्वा तत्पृष्ठमग्रहीत् । तदानीमसौ वराकस्तस्य पुत्रीरो रिरक्षयिषुः पलायमानो ऽस्मा -

कीयद्वारपुरोदेशे वर्तिनीं दृष्ट्वा मामेवमवादीत् । मां रक्षत रक्षत । शरणमागतो ऽहं भवताम् । तदा 30
-
नीमहं यौष्माकीनविरुदस्यास्मार्षं शरणागतवज्रपञ्जर इति जगत्प्रसिद्धस्य । अत एवायं यावदसौ

ग्रामाध्यक्षो नागच्छति तावता गृहमध्ये गोपितः । ततस्तत्पृष्ठसरस्तज्जनको पि कोपपरवशः समागत्य

गृहमध्ये प्रविश्य स्वपुत्रं वीक्षांचक्रे । तदा तत्पुत्रं पृष्ठवर्तिनं विधाय पुरस्तादहमतिष्ठम् । तदन्वसावा -

क्रोशमानः पुत्रमनवलोकमानो गालीर्वितन्वानः क्रोधेन जाज्वल्यमानो निरयासीत् । ततो विक्रम -

सिंहरावुत्तो रतनादेवीमवादीत् । तस्य पुत्रः कुत्रास्ति । तं मम दर्शय त्वम् । तदा सा तं बहिर्निर्गमस्य 35
य्य
प्राहिणोत् । ततो ऽसौ रतनादेवीचरणीणौ स्वशिरसा ववन्दे । यद्यत्र त्वमेतन्नाकरिष्यस्तदानीं समस्तस्य