This page has not been fully proofread.

35.9.
 
..
 
पूर्वपरिचितमैत्रो देवदत्तः पथि संगतवान् । तदन्वसौ पुटीकृतवान् । महादेवः परमेश्वरः यदा खा
नुकूलो भवति तदानीमीदृग्विधो लाभः करतलमापद्यते । यत्सर्वदा धारावाहिकया स्मृतिपदं न
जहांति तदेव करप्राप्यं जायते । इत्यभिधाय तां करे गृहीतवान् । तदा सा वराकी तस्य दाचियेन
परिगृहीतमानसा न किमपि निषेधवचनं व्याहरति स्म । तदभ्यर्थनं न निषेधव्यमित्यङ्गीकारेण न
विलम्बयति स्म । तद्भर्तृभोजननिमित्तपरिकप्तपिण्डकावस्थानं वेणुपात्रं पश्येवावारोपयत्। ततस्तदुपभोग- 6
निमित्तं विविक्तप्रदेशविशेषमगात् । एकस्तु धूर्तस्तयोवृत्तान्तं वीचमाणो निवसति । तदनु तद्वेणुपा-
त्रोपान्तमागत्योसाव्य यावता पश्यति तावता तण्डुलपिष्टपरिकॢप्ताः पिण्डकास्तत्र व्यस्ताः सन्ति । ततस्तु
धूर्तस्तेषां समस्त पिण्डकानां पिण्डमेकन कृत्वा सर्वस्यैवैकमेव व्याघ्ररूपमकार्षीत् । तद्वेणुपाचं पूर्ववद्व-
स्त्रखण्डेन प्रावृणोत् । ततो ऽसौ यथेच्छमगमत् । ततः सा मालती स्वसमीहितं संसाध्य तद्वेणुपाचं
गृहीत्वा भर्तुर्भोजनदानाय क्षेत्रमुद्दिश्यागमत् । तत्र गत्वा वेणुपात्रमवारोपयत् । भती चाभ्यवहरणाय 10
समाजगाम । भती यावतोद्वाव्य पश्यति तद्वेणुपाचं तावता पिष्टनिर्मितं व्याघ्रस्य रूपमपश्चत् । तर्हि
प्रभावति वावदीतु भवती । सा तस्मिन्समये किमुत्तरं प्रगुणीचकार । प्रभावती तद्विचारयितुं प्रवृत्ता
परं नाध्यवागच्छत् । ततः प्रभाते सा शुकं पप्रच्छ । ततो ऽवदत्सो ऽपि । देवि तस्याः पतिस्तां पृष्टवान् ।
त्वया किमेतत्पक्वान्नमानीतमस्ति । सापि व्याहार्षीत् । कि तव पुरो वच्मि । वज्रदेवात्याचर्य नूतनमपि
प्रावर्तिष्ट । अद्याहं शर्वर्या भवदुपरि दुःस्वप्नमेकमद्राक्षम् । त्वं क्षेत्रे रात्रावुषितो ऽसि । द्वीपी समागत्य 15
त्वामग्रहीत्किल । तदानीं मदीयो जीवो ऽतितरां दैन्यदशामापेदे । तदनु देवयज्ञ वासुदेवमाश्या-
प्राक्षम् । किंप्रकारो ऽयं स्वप्न इति । ततो ज्योतिर्विदवादीत् । * * * पिष्टमयश्चित्रकाय: कृत औत्सु
क्यपरतन्त्रायास्मै तद्दुःखप्नजनितदुःखभर
परिखिन्नायाः पथि यदाजायत तदहजीनामि नो । अनस्त-
मितप्रतापो ऽयं भगवांस्तरणिरेव जानीते । तदनु वज्रदेवस्तञ्चरणयोः पपात उवाच चैताम् । वयस्ये
मम गृहे न भवत्सदृशी गृहिणी पतिप्रणयपरिणतकरणगणा । सो ऽहं कलितसकललोककवलनकरा- 20
लितकलेबरात्कालादपि न बिभेमि । तर्हि प्रभावतीति युक्तविशेषविलसितसारमुत्तरं चरीकरीषि यदि
तदान याहि स्वमनीषितम् ॥
 
*
 
इति जयस्त्रिंशत्कथा ॥ ३३ ॥
 
पुनः प्रभावती गिरा जग्राह विहंगमम् । सो ऽपि प्रासोष्ट वाचम् । देवि धूर्तमायाकुट्टिनीव स्वस्योपरि
समापतत्परियनत्वं पुनस्तपःसरणे प्रसरति यदि प्रभासमुत्सेकस्तदान तरलतरतामवलम्बस्व । तदनु 25
प्रभावती तद्वृत्तान्ताकर्णनाय पतत्रिणा विवर्णयिषुर्जगाद । कथं तद्वृत्तान्तम् । व्याहरतां भवान् । ततः
सो ऽभ्यधात् । हस्तिनापुराभिधाने नगरे कमलाकरो विपणिः । तत्तनयः प्रथिततनयो रामः सर्वाः
समस्ताः कलाः पर्यशीलयत् । ततो ऽसौ कमलाकरो व्याहरति स्म । अथास्मत्पुत्री रामः कलामात्रं
शिक्षितवान । परं स्त्रीणां चरितं न वितरति मानसे ऽस्य बोधसाधर्म्यम् । तर्ह्ययं तदपि शिचितव्यः ।
तदन्वेका धर्तमायाकुट्टिनीं समानीय तामित्यमवादीत् । त्वया च मदीयस्तनयः समस्तमपि स्त्रीणां 30
चरितं ज्ञापयितव्यः । यथा धूर्तीः स्त्रियो नैनं प्रतारयन्ति तथा बोधयितव्यः । अहं भवत्यै सुवर्णानां
सहस्रं प्रयच्छामि । यदि कदापि धूर्तीः स्त्रियो ऽन्याः प्रतारयिष्यन्त्येनं तदाहं सुवर्णानां द्विसाहस्रं
भवत्याः सकाशाद्गृहीष्यामि । इति नियमं निर्माय कुट्टिनीहस्ते ससुवर्ण रामं प्रदत्तवान्कमलाकरः ।
ततः सा धूर्ती कुट्टिनी समयं समस्तमपि स्त्रीचरितं विगलितकीलनं रामायोपदिदेश । सा तं रामं
सकलनिजकला गहनपरिणद्धान्तःकरणं विधाय कमलाकरस्य हस्ते प्रायच्छत् । ततः कदाचित्स्वसुतं 35
बुद्ध्यवधानाय बोधनाय धनार्जनाय रामं देशान्तरमुद्दिश्य प्राहिणोत् । स तु स्वर्णद्वीपं प्रपेदे । तत्र
कलावतीति वेश्या । तया सह विषयोपभोगं कुर्वणः सुखेन तिष्ठति । सा च कलावती तेन रामेण
 
47*