This page has been fully proofread once and needs a second look.

358
 
सत्यवचनं प्रयच्छ पश्चादभिधास्यामि । तदा राजा तीतस्मै सत्यवचनं प्रायच्छत् । ततो ऽसौ तच्छान्तिकं

राजानमाायतमाश्रावयत् । मद्रक्षणं कर्तव्यमेतावता तच्छान्तिर्भविष्यतीत्यवगच्छ । राजाप्यवोचत् । अन्यादृशी

सृष्टिर्भविष्यतीति तत्किम् । सो ऽब्रवीत् । अवधत्स्व महीमहेन्द्र । आत्मनि प्रशमिते सर्वापि सृष्टिः समा -
प्र

प्त
रूपैव। यदाहं मृतस्तदा समस्तो ऽपि सर्गो ऽन्यथा जात एव । ममेतरेषामपेक्षया किं नाम प्रयोजनम् ।
5

तदा राजा तद्वचनमपहास्य तं मिनिरमोचयत् । ततः प्रभावति इत्याद्यभ्यासं चिकीर्षसि यदि तदा

प्रयाहि ॥
 

इति एकत्रिंशत्कथा ॥ ३१ ॥
 

 
पुनः प्रभावती शुकमभाषत । सो ऽप्युवाच । यथा मनोहरा श्वश्रार्वा असूयां पर्यहार्षीत्तथा तद्वदुत्तरं

जानासि यदि तदा व्रजेत्युक्ते प्रभावती मनोहरावृत्तान्तमवबुभुत्सुः प्रत्याह पतत्रिणम् । तदा तया
10
-
नुद्युक्तः शुकः सो ऽप्यकिरद्गिरम् । एलोलनामनि नगरे वैजलदेवसंज्ञो माणिक्ककारस्तस्य पत्नी मनोहरा ।
तथा

तया
सदृशो न काचन भूपालये सुदती रूपातिशयाखर्वितरूपा जागर्ति । सा वधू रूपसर्वस्वानन्या -

स्पदापि न भर्चेत्रे रोचते । तदनु सा व्यभिचाराचरणाय प्रावर्तिष्ट । ततः कस्मिंश्चित्समये श्वश्रूर्गोधमाधूमा -

हरणाय पणं दत्त्वा मनोहरां विपणिनां गृहमर्धदिने प्रस्थापयामास । स्थूलं च वेणुपात्रं गृहीत्वा

निरगमद्वणिजां गृहम् । वणिजः करे पणं प्रादात् । यावता वेणुपाचेत्रे गोधूमान्प्रक्षिपति तदानीं तस्या
15

उपपतिस्तां दृशा कलितवान् । स च संकेतं निर्माय तामाहूतवान् । सा च तन्निर्दिष्टं प्रदेशं निरगच्छद्व -

णिजं प्रत्यभ्यधाच्च । एते गोधूमा अस्मिन्वेणुपात्रे निचिक्षिप्य स्थापयितव्याः । स च वणिक्तद्व्यवसितं चाज्ञा -

सीत् । ततस्तद्वेणुपात्रं विशुष्ककरीषशकल पूरितं निधायोपरि सिचयखण्डेनापावृणोत् । सा च भुजंगसंगतं

विधायानन्दातिशयलहरीपरिरब्धान्तःकरणा वेगेन देहि मदीयं वेणुपात्रमिति विपणिनं जगाद ।

तेन वणिजा शिरोनिहितं वेणुपात्रमनालोकयन्त्येव गृहीत्वा समागमन्निजगृहान्मनोहरा । पञ्श्चाद्गृहाङ्गणे
20

वेणुपाचंत्रं संस्थाप्य श्वश्रूस्तामभ्यधात् । । दर्शय गोधूमाः कीदृशाः सन्ति । समानीयतामित्यभिधाय मनोहरा -

मवलोकं चिकीर्षुर्मोगोधूमानां तदन्तिकमागाच्छ्रछूश्रुर्यावदुवाद्घाटयति तावता करीषशकलपरिपूरितान्तरं

तत्पात्रं दृग्विषयीचकार । तर्ह्यभिदधातु प्रभावति भवती । समये ऽमुष्मिन्सा किमुत्तरमकरोत् । तदा

प्रभावती परोन्मेषविघटनपटुमतिवैशद्यं बिभ्राणापि न तदुत्तरविरचनं विवेचयति । ततस्तया तदुत्तरा -

वबोधनाय पृष्टः शुको ऽकथयत् । प्रभावति निशामय । ततः श्वश्राभिहिता सा । अये पुत्रपत्नि मनोहरे
26

गोमयचूर्णं किमेतदिति पृष्टा सा मनोहरा गिरमस्राचीक्षीत् । अम्बाहं वणिजां गृहानगमम् । ततो वणि -

ग्गृहेषु साधीयांसो गोधूमा अत्युज्ज्वलपक्कान्ननिर्माणे पटीयांसो मिलन्ति । तदनु गवामगारमध्ये तु

खनिमध्यात्साधीयसो गोधूमान्बहिराकर्षन्तो ऽभूवन् । तत्र गोधूमानयनाय जनेनैकेनाहमप्याहूता या -

वता तत्र गच्छामि तावता गोभिर्विषमसंचारे पथि स्खलित्वाहमपतं पणः पाणिस्थितः सोऽप्यपतत् ।

तत्र पणमालोकमानापि नाविन्दं तत्रावनीनौ विकीर्णं करीषशकलचूर्णं समानीतं तथा इदानीं
80
शूर्पे
निक्षिप्य पणं मृगयामि । तर्हि प्रभावति उत्तरमित्यंथं वेत्सि चेत्तदा साधय ॥
 

इति द्वात्रिंशत्कथा ॥ ३२ ॥
 

 
पुनः प्रभावती रामचन्द्रमप्राचीक्षीत् । सो ऽप्यभ्यधात् । मालतीवोत्तरनिर्माणविधौ पाटवं प्रकटयसि यदा

तदा यातव्यम् । ततः प्रभावती बमाभाण रामचन्द्रम् । का मालती । कथमुत्तरमाविरकार्षीत् । तद्वृत्ता -

न्तमावेदयतु भवान् । ततः सो ऽप्यगाहत गिरम् । शृणु कौमुदि । निषादसंज्ञं नगरम्। तत्र वज्राभिधः
36

कृषीवलः । तस्य भायीर्या मालती । सा परपुरुषनिरता । इत्मुत्तरायणपर्वणि शसत्करतण्डुलपिष्टकस्य

पिण्डानकार्षीत् । ततो भर्तुर्भोजनाय वस्त्रेण बद्धा पिण्डकाम्क्षेत्रं प्रति निरगात् । मार्गे गच्छन्त्यास्तस्याः