This page has been fully proofread once and needs a second look.

355
 
भवेय । भवन्तो मन्मारणनिमित्तं यथाकथंचन कुर्वन्तु परं नाहं म्रिये । तदानीं विस्मयो राज्ञ उदियाय ।

राजा तमप्राचीतक्षीत् । भवदमरणे किं कारणम् । तदन्ववदत्सो ऽपि । ज्ञानशीलिनः पुमांसो बालकगले
र चा

रक्षा
मभिलक्ष्य मन्त्रसंस्कृतान्सर्षपान्दीयन्तां समस्तापि डाकिनीभूतप्रेतपिशाचजनितबाधा बाधिता

भवति न कश्चिदप्युपद्रवः प्रभवति पीडयितुम् । मम गले सर्षपभार एतावान्संस्थितो ऽस्ति । ततः

केन विशेषेण मयि मरणोद्भावनं विकचयन्ति हन्त । इत्याकर्ण्य महीन्द्रो व्याहार्षीत् । तं मोचयध्वम् ।

तर्हि कुमुदनन्दिनि एतावदुपायपरिशीलनं भवती वेत्ति चेत्तथा विधेहि विधेयविशेषणम् ॥

इति सप्तविंशती कथा ॥२७॥
 
5
 

 
ततः प्रभावती भुजंगसंगतं चिकोकीर्षन्ती वयसि वाचां विलासं प्रकाशयति स्म । ततस्तया पृष्टः शुकः

शान्तिकादेवी ह्यात्मनो भतीर्तारं विषमावस्थापन्नं मतिसमुन्मेषाभिव्यञ्चनेनोदमोचयत् । तादृशं बुद्धि -

विधानं जानासि चेत्तदानीं याहीत्यवादीत्ताम् । तदनु तद्वृत्तान्तं जिज्ञासमानया तथा प्रभावत्या 10

पृष्टः शुकस्तामवदत् । पृथुप्रथिमभाजि करभापुरे गुणगौरवो नाम वणिगग्रगण्यः । तत्सहधर्मचारिणी

शान्तिकादेवी । स तु गुणगौरवः प्रतिदिनं नगरबहिर्गतकेतनां यक्षिणीं नमस्कुरुते नियमितमानसः । स

त्वेकदा रजन्यां यक्षिणीदेवालये नमस्कारणायोदचलत् । तदनुसारिणी काचन धर्षिणी निरयासीत् ।

तत्र तयोर्द्वयोः संगतमजायत । स तु तामात्मन उपभोगाय बलादेवाभ्यर्थयामास । तौ द्वावपि प्रासा -

दमध्ये तिष्ठतः । तावता सदीपका यामिका: प्रासादमध्यं दिदृक्षवः तदन्तर्वर्तमानचोरादिशङ्काकां निरा - 15

करिष्णवः समागमन् । तौ द्वावपि अन्तर्वर्तिनौ दृग्विषयीकृतौ । तदनु प्रासादमभितो रक्षणमुद्दिश्य
रच

रक्ष
कान्प्राचिक्षिपत्प्रातरेतीतौ द्वावपि क्षोणीरक्षकस्य चक्षुर्विषयतामापादयिष्यामीत्यभिधाय स्वविधेयविशेषं

निरवर्तयद्यामिकाधिपः । ततः शान्तिकादेवी च तां वार्त्तामश्रीरौषीत् । तत्प्रभावति केनोपायविधानेन

स्वपतिं निरमोचयत्सा । ततः प्रभावती बहुधा विचारनिर्माणपरा नाविन्दत्तदुपायम् । ततः प्राभा -

तिके समये शुकमजल्पत्कृशोदरी । शुकः प्राचीकटत् शान्तिकादेवीबुद्धिविलासम् । प्रभावति सा शा - 20

न्तिकादेवी निजं भतीर्तारं देवागारे राजभटै: प्रासादमध्य एव रचितमवगत्य स्वयं भोजनमभिमतं

विधाय पुरस्तान्मृदङ्गवादन कारयन्ती कल्पितप्रबहून्नपाका समस्तोपचारप्रपञ्चनपरा यक्षिणीप्रासा -

दमाससाद । तदा रक्षणनिमित्तं द्वारि स्थितान्भटानद्राचीक्षीत् । ते न कस्याप्यन्तःप्रवेशं ददति । तदनु

सा तदभिमुखमागतवती द्वारपालानवदत् । परमेश्वर्यःयाः पूजायुपचारपरिचरणं विहाय मम पारणा -

विधिर्न फलति । अद्य भवद्भिरस्मदोदीये मन्दिरे ऽभ्यवहृतिरभ्यसनीया । तावता ताम्बूलं नयन्त्वित्यभि - 25

धाय करस्थितं कङ्कणं यामिकानां करे व्यसृजत् । अहमेकाक्येवान्तर्गत्वा देवतां चोपचारविशेषैरभ्यर्च्य

नियमं निर्मायेदानीमेव व्यावृत्यागमिष्यामीत्यभिधाय प्रासादान्तः प्राविशत् । तत्र गत्वा स्वकीयवसना -

भरणादिकं व्यभिचारिण्यै दत्त्वा तन्मिषेण तां बहिरचीकरत् । स्वयं तु तत्रैवातिष्ठत् । प्रातस्तु तद्वृत्तान्
तं
यामिका भूपालाय न्यवेदयन् । देव धनभूतिनामा विपणिः परपुरंध्रीसहितो बहिर्देवप्रासादे निरुद्धस्था -

पितो ऽस्ति । देवेनात्मीया जनास्तदवलोकनाय प्रस्थापितव्याः । तदनु तस्य तथोचितदण्डविधानेनोक्तव्यो 30

ऽसौ । ततस्तेषां वचनाद्राजा निजजनान्प्रस्थाप्य तद्दर्शनमचीकरत् । ततस्ते जनाः प्रासादं गत्वा स्वसीम
-
न्तिनीसमन्वितं धनभूतिं लक्षयन्ति स्म । राजापि तज्जनावेदितं श्रुत्वा तथा स्वभार्यानुगतं धनभू -

तिमन्तःस्थितमवगत्य यामिकानामुपरि भूरिकोपान्निगलं विधाय स्वपत्नीयुतं धनभूतिं प्रास्थापयत् ।

तर्हि प्रभावतीदृग्विधालीकत्वापाते ऽपि युक्तिविशेषानुकरणेन यदि स्वयं कर्तुमीशिषे तदा स्वेप्सितं
 

साधय ॥
 

इत्यष्टाविंशती कथा ॥ २८ ॥
 
35