This page has been fully proofread once and needs a second look.

354
 

 
मञ्
मश्चत्तदानीं दिवसो ऽपि समानं नावसानभावं भजते । अद्यतनं दिवसमत्रैवास्मिन्निवासाय सौर्य
कर्यं
कुर्वन्तु । यद्याचिष्यन्ते तदहं वितरिष्यामि । ततस्तन्निशम्य कुट्टिनी प्रकटीचकार वाचम् । ईदृशं सामा -

न्यजनस्वभावासन्नं च किमिति व्यवहरन्ति भवादृशाः । भवन्तः किमन्यलोकसामान्याः । गृहमिदं यौष्मा -

कीणमेव।अत्र सुखेनागन्तव्यमुषितव्यं च । भवत्सदृशाः समायान्ति यस्मिन्दिने तदेव सुदिनम् । इतराणि
5

दुर्दिनानीति । तथैवमस्मदीया तनया रथ्यापण्याङ्गना । भास्वत्कपर्दकं गृहीत्वा पानीयं पायय ता -

दृक्क्लमभावोद्भाविनी न भवति । ततः कपट विपणी वाणीं प्राणैषीत् । धनं मदीयो ऽयं बलीवर्दो

दूरतरं गच्छति । द्वारि स्थापयितुं न युज्यते । अयमन्तः शालायां प्रबद्धव्य इत्यभिधाय तत्र स्थितवान् ।

अङ्गमर्दनप्लवनाद्यजायन्त । रात्रीरौ तया सह न्यवात्सीत् । प्रत्यासन्ने प्रातस्तनसमये समुत्याय वेश्यायाः

सकलमलंकारं गृहीत्वा गतवान् । वृषभं च तत्रैवावस्थापयत् । तदनु दिनोदये दासी बहिर्निरगात् ।
10

वृषभं निबद्धमद्राचीक्षीत् । तावता जरन्तं विश्वंभरास्पृशत्सास्त्रंनं रोरूयमाणमभिवीक्ष्य ककुद्मन्तं दासी

शम्भलीं बभाण । कस्यायं बहिर्निबद्धो वृषभ इति । ततः शम्भली तस्यास्तदभिहितमाकर्ण्य त्वरितग -

तिरुदतिष्ठत् । वृषभं चापश्यत् । पश्चात्कुट्टिनी जगाद । पश्य रे शर्वरीसमागतो गृहान्तरे स्थितवान्वा ।

यावतासौ वीक्षांचक्रे तावतासावलंकारान्गृहीत्वा निरगात् । पश्चाद्वृषभमुदमोचयत् । तदा कुट्टिनी

तदात्मनो निकरणं प्रख्यापयसि चेत्तदा समग्रपण्याङ्गनावर्गमध्ये ऽपहासास्पदाभिमुख्यतामभजाव ।
15

इति मत्वा मौनमेवावलम्बितवती । तदन्वतिक्रान्तैर्बहुभिर्दिनैः स गुणाढ्यः कुट्टिन्या दृग्विषयीकृतः ।

मदीयसमस्तवस्तुलुण्ठको ऽयमित्यभिधाय विधृतस्तया । सा तं राजभवनं नेतुमुद्युनक्ति स्म । तर्हि प्रभा -

वति त्वमपि भाषस्व । एतावति संकुचितसमयातिपाते ऽपि कमुपायमजीघटत् । तदा प्रभावती विचा -

रचतुरचिन्तापि न स्म प्रतिभामत्यर्थं करोति । तदा दिनारम्भे निद्राविमुद्रितं पक्षीन्द्रं पप्रच्छ । शुकः

प्रगल्भते स्म गिरोत्सर्गीगाय । यावता सा तं धृत्वा नृपतिमण्डलमुद्दिश्य नेतुं प्रववृते तावतासीसौ सिंवो
20

सिंवोलीति क्रियासमभिहारेण शब्दं व्याहतुर्तुं प्रचक्रमे । ततस्तथाविधं चण्डालजात्यभिव्यञ्जकं तस्य शब्दं

निशम्य शम्भली सहसाभैषीत् । तमस्विनीमेकां मत्तनयां संनिधर्षितवानिति चेत्तदास्माकं राजदण्ड

आपतिष्यतीति विमृश्य तं प्रास्थापयत् । इतो याहीत्यभिधाय । तदासाववादीत् । मदीयस्त्वरितग -

तिरनड्वान्भवतां समीपे तिष्ठति । स दातव्यः । नो चेदयाहमावेद्य राजकुले भवर्तीतीं दण्डयिष्यामि ।

मातङ्गस्योपभोगमकार्षीदियमित्यभिधाय यास्यामि । तदनु कुट्टिनी विहाय तस्मै किमपि दत्त्वा प्रस्था -
25

पयामास । तत्तर्हि प्रभावति एतावती संकीर्ण समयमेतादृशेन बुद्धिवैभवबलेन व्यपोहितुं पारयसि
 

चेत्तदानीं प्रवर्ततां नाम ॥
 

इति षड्डूिंविंशती कथा ॥ २६ ॥
 

 

 
ततः प्रभावत्युपरमणनिवासमियासुः पतंगपुंगवं गिरा संगतोत्तरगिरं चकार । देवि सर्षपस्तेनवदात्मनो

वैषम्यापनयनं निर्मातुं प्रभवसि चेत्तदा व्रज । ततस्तत्पृष्टः शुकः प्रभावर्तीतीं तद्वृत्तान्तमश्रावयत् । शृणु
30

श्रवणानन्द प्रदायिमत्पदचरिते । प्रतिष्ठानपुरे को ऽपि दस्युर्न्यवात्सीत् । स तु द्यूते सर्वमपि धनं परा -
जो

जी
यत । तदनु यामिन्यां कस्यचिद्वणिजो गृहे भित्तिं विभिद्यान्तः प्राविशत् । तद्गृहमध्ये न किमपि

नयनविषयीकृतवान् । तत एकस्मिन्भाण्डे सर्षपानपश्यत् । तान्गृहीत्वा वस्त्रेण बद्धा बहिर्निरगच्छत्।

तावता राजभटा आज्ञासिषुः । स तैर्विधृतः तद्वद्धसर्षपवस्त्रं तद्गले बद्धा राज्ञः समीपं प्राप्तः । राजापि

तान्भटानेवमवादीत् । गच्छतैनं गृहीत्वा मारयतेत्युक्ते प्रभावति त्वमपि विचार्य मह्यमावेदय । इत्थं
36

केनोपायबलेन रचितवानसावात्मानमिति । प्रभावती विचारचातुर्यं नाटयन्ती न वेत्ति तत्प्रश्नम् ।

तदनु प्रभातं संजातमवगत्य पतंगश्रेष्ठमनुयुयोज । सो ऽप्यवादीत् । आकर्णय प्रभावति । राजा तं व्या -

पादनायानाययत् । ततो मलीमसो मलिम्बुलुचो महीपालं जगाद । अहं भवदुचितप्रयत्नशतैर्न हिंस्यो